वृद्धावस्थायाः विज्ञानम

वृद्धावस्थायाः विज्ञानम

BBC Science Focus Magazine

एकदशकस्य मध्यस्थ-संशोधनेन ज्ञायते यत्, 'एपिजेनेटिक-युगः' इति अधिक-यथार्थतया ज्ञाताः डी. एन्. ए.-युगस्य वृद्धाः जनाः अन्येभ्यः शीघ्रं रोगग्रस्ताः म्रियन्ते च इति। अयं एकः वैज्ञानिकः आविष्कारः अस्ति यः प्रदर्शयति यत् अस्माकं बह्व्यः सदासर्वदा यत् विश्वसन्ति स्म-जनानां आयुः भिन्नपरिमाणेषु भवति-अस्माकं शरीरस्य कार्यं कुर्वतां प्रोटीन्स्-क्षतिात् आरभ्य, कर्करोगः, हृद्रोगः, डिमॆन्शिया इत्यादयः रोगाः, ये सर्वे मूलभूतरूपेण अधिकप्रभावकाः भवन्ति।

#SCIENCE #Sanskrit #GH
Read more at BBC Science Focus Magazine