अन्तःस्रावी-विघटनकारी रसायनाः-किं भवति

अन्तःस्रावी-विघटनकारी रसायनाः-किं भवति

The Cool Down

विस्तृतप्रतिवेदने विविधपदार्थानां अन्तःस्रावी-विघटनकारी-गुणानाम् विषये अद्यतनीकृतं वैज्ञानिकं संशोधनम् अन्तर्भवति स्म। एते रसायनाः अस्माकं हार्मोनु-प्राकृतिक-कार्यक्षमतां बाधयन्ति, अस्माकं चयापचयं, रोगप्रतिरोधव्यवस्थां, प्रजननक्षमता इत्यादीन् प्रभावयन्ति। 24 प्रतिशतात् अधिकाः मानवानां रोगाः ई. डी. सी.-सम्पर्कम् इत्यादीनां पर्यावरण-कारकाणां कारणेन भवन्ति, एते कारकाणि 80 प्रतिशतं प्राणघातक-रोगाणां कृते योगदानं कुर्वन्ति।

#SCIENCE #Sanskrit #ID
Read more at The Cool Down