नेब्रास्का-लिङ्कन्-विश्वविद्यालयस्य संशोधकाः निर्धारयितुं प्रयतन्ते यत् मूषकानां आहारेषु मकाडामिया-नट्स् इत्यस्य समावेशः मातृ-स्थूलता-सम्बद्ध-जटिलतां निवारयितुं साहाय्यं करोति वा इति। पञ्चवर्षीयायाः परियोजनायाः वित्तपोषणं अमेरिकादेशस्य कृषिविभागस्य कृषि-खाद्य-अनुसन्धान-उपक्रमस्य $638,000 अनुदानेन कृतम् अस्ति।
#SCIENCE #Sanskrit #GR
Read more at Nebraska Today