एल्. जि. केम् इत्यनेन वैश्विक-विज्ञान-कम्पेनी-रूपेण परिवर्तयितुं नूतनदृष्टिः आविष्कृतः

एल्. जि. केम् इत्यनेन वैश्विक-विज्ञान-कम्पेनी-रूपेण परिवर्तयितुं नूतनदृष्टिः आविष्कृतः

The Korea Herald

दक्षिणकोरिया-देशस्य प्रमुख-रसायनिक-कम्पनी एल्. जी. केम् इत्येषा वैश्विक-शीर्ष-स्तरीय-विज्ञान-कम्पनी-रूपेण परिवर्तयितुं नूतनदृष्टिम् अनावृतवती। नूतनदृष्टेः अन्तर्गतं, 2030 तमवर्षपर्यन्तं 60 ट्रिलियन् वोन् ($43.6 बिलियन्) विक्रयणं प्राप्तुं महत्त्वाकांक्षी लक्ष्यं स्थापितम् अस्ति। शिन् हाक्-चियोल् इत्ययम् अवदत् यत् कम्पनी ग्राहकमूल्यं अधिकतमं कर्तुं केन्द्रीकृतं "शीर्ष-वैश्विक-विज्ञान-कम्पनी" इति रूपेण वर्धयिष्यति इति।

#SCIENCE #Sanskrit #GR
Read more at The Korea Herald