भौतिकशास्त्रज्ञाः नूतनप्रकाराणां चुम्बकीय-पदार्थानां परिचयः कुर्वन्ति

भौतिकशास्त्रज्ञाः नूतनप्रकाराणां चुम्बकीय-पदार्थानां परिचयः कुर्वन्ति

Science News Magazine

भौतशास्त्रज्ञाः आल्टर्मेग्नेट्स् इति नूतनप्रकारस्य चुम्बकीय-पदार्थस्य अभिज्ञानम् अकुर्वन्। एतेषु पदार्थेषु चुम्बकीयक्षेत्रं भवति येन ते शीतलकस्य उपरि छायाचित्राणि धारयितुं शक्नुवन्ति अथवा चुम्बकीय-दिक्सूचिः उत्तरदिशं प्रति निर्देशयितुं शक्नुवन्ति। प्रतिफ्रोमाग्नेट् इत्येतेषु परमाणूनां परिभ्रमणानि पर्यायदिशं प्रति निर्देशयन्ति, तेषां चुम्बकीयक्षेत्राणि च निरस्तानि भवन्ति, येन जालक्षेत्रं न भवति।

#SCIENCE #Sanskrit #UA
Read more at Science News Magazine