किं 'ओमुवामुवा' इत्यस्य त्वरणं धूमकेतुः भवितुम् अर्हति

किं 'ओमुवामुवा' इत्यस्य त्वरणं धूमकेतुः भवितुम् अर्हति

IFLScience

2017 तमे वर्षे, पान्-स्टार्स्-1 वेधशालायाः खगोलशास्त्रज्ञाः एकं वस्तु अपश्यन्, यत् 38.3 किलोमीटर् प्रति सेकेण्ड (23.8 मैल् प्रति सेकेण्ड) वेगेन अस्माकं सूर्यस्य पारं गच्छन् आसीत्, वैज्ञानिकैः तस्य आकारं आकारं च निर्धारयितुं शक्यते स्म, यत् प्रायः 400 मीटर् (1,300 फीट्) यावत् दीर्घः, सम्भवतः पान्केक् इव आकारः अस्ति इति ज्ञातवन्तः। विज्ञापन-विज्ञापनम् एषा वस्तु सम्भवतः नक्षत्रान्तरीय-ग्रहीय-वस्तु अस्ति, यस्याः सूर्येण सह साक्षात्कारे हैड्रोजन् नष्टः अभवत्, येन तस्य वेगः परिवर्तितः अभवत्।

#SCIENCE #Sanskrit #UA
Read more at IFLScience