रशियन्-स्वीडिश्-देशीयः रोमन् स्टर्लिङ्गोव् इत्येषः वाशिङ्ग्टन्-डी. सी. इत्यत्र सङ्घीय-निर्णायकमण्डलेन धनशोधनस्य षड्यन्त्रेण अन्यैः उल्लंघनेन च दोषी इति निर्णीतः। अमेरिकादेशस्य न्यायविभागेन एतत् दण्डनिर्णयं गुप्त-सक्षम-अपराधस्य उपरि विजयः इति घोषितम्। ते आरोपयन्ति यत् तस्य विरुद्धं साक्ष्यं सङ्गृहीतुं प्रयुक्तं नवजातविज्ञानं तदर्थं अनुपयुक्तम् इति। बिट्कायिन् तथा अन्यानि क्रिप्टोक्यूरेंसी-मुद्राः पारम्परिकधनस्य अपेक्षया न्यूनतया ज्ञातव्यानि इति अनर्हप्रतिष्ठां प्राप्तवन्तः।
#SCIENCE #Sanskrit #GB
Read more at WIRED