प्राध्यापकः डेम् जेन् फ्रान्सिस्ः विज्ञानक्षेत्रे स्त्रीरूपेण भूमेः अन्तं प्रति गच्छन्ती अस्ति

प्राध्यापकः डेम् जेन् फ्रान्सिस्ः विज्ञानक्षेत्रे स्त्रीरूपेण भूमेः अन्तं प्रति गच्छन्ती अस्ति

University of Leeds

प्राध्यापकः डेम् जेन् फ्रान्सिस् 'गोयिङ्ग् टु द एन्ड्स् आफ् द अर्थ् आस् ए वुमन् इन् सैन्स्' इति शीर्षकं असाधारणं भाषणं दत्तवती। लीड्स्-विश्वविद्यालयस्य कुलपतिः 1970 तमे दशके भूविज्ञानस्य छात्रत्वेन स्वस्य वृत्तिजीवनस्य आरम्भे सा सम्मुखीकृताः समस्याः स्मृता। 2002 तमे वर्षे सा ब्रिटिश्-पोलार्-संशोधने तस्याः उत्कृष्ट-योगदानस्य कृते पोलार्-पदकम् अवाप्तवती चतुर्थः महिला अभवत्।

#SCIENCE #Sanskrit #GB
Read more at University of Leeds