शेर्ब्रूक् वर्ट् एर् अथवा नं दत्तवान्। 8 गुल्फ् ग्रिफोन्स्-एकः 3 सेट् पराजयः (25-23,25-15,25-17) योवान् डेविड्-वर्यः वर्ट्-एट्-ओर्-क्रीडायाः कृते 12 किल्स्, द्वयोः खण्डयोः, एकस्य सर्विस् एस्-द्वारा च 15 अङ्कैः मार्गम् प्रशस्तवान्। जोनाथन् पिकेट् इत्येषः ग्रिफोन्स् कृते 12 किल्, एकः ब्लाक्, पञ्च डिग्स् इत्येतैः सह 13.5 अङ्कान् प्राप्तवान्। अग्रिमस्पर्धायां शेरेब्रूक् उपान्त्यस्पर्धां प्रति गच्छति।
#SPORTS #Sanskrit #CA
Read more at U SPORTS