कोल्गेट् (25-9) इत्ययं सप्तसु अधिकेषु लीग्-च्याम्पियन्शिप्-क्रीडासु होली-क्रास् तथा बक्नेल् इत्येतौ बद्धवान्। अयं सततः सप्तमः सत्रः आसीत् यः कोल्गेट्-वर्यः च्याम्पियन्शिप्-कृते अक्रीडत्, तस्य गृह-क्रीडाङ्गणे अन्तिमः षट्। रविवासरे उपान्त्यस्पर्धायां बक्नेल् 68-65 इत्येनं पराजेतुं कोल्गेट् इत्यस्मै 15-अङ्कीयात् प्रथमार्ध-न्यूनतायाः सङ्गमं कर्तव्यम् आसीत्।
#SPORTS #Sanskrit #NL
Read more at Spectrum News