ENTERTAINMENT

News in Sanskrit

ड्रामा द टैरण्ट्-कास्ट्-तः विमोचन-दिनाङ्कपर्यन्त
द टैरण्ट् ड्रामा इत्यस्य कार्यस्य नेतृत्वं युवया अभिनेत्री जो यून्-सू इत्येषा करिष्यति। टैरण्ट्-प्रोग्राम् इत्यनेन सह सम्बद्धानां शक्तिनां निर्मूलनम् एव पात्रस्य कार्यम् अस्ति। अत्रान्तरे, अभिनेता चा सेउङ्ग्-विनः पूर्व-अभिकर्तुः लिम् साङ्ग् इत्यस्य पात्रं निर्वहति।
#ENTERTAINMENT #Sanskrit #TR
Read more at Lifestyle Asia Bangkok
हुलु डाक्यूसरीस् मध्ये बान् जोवी तथा रिची साम्बोरा थ्यांक् यू, गुड्नैट्ः द बान् जोवी स्टोर
जान् बोन् जोवी, रिची साम्बोरा च, यद्यपि पृथक् पृथक्, थ्यांक् यू, गुड्नैट् इत्यस्मिन् दृश्यन्ते। एप्रिल्-मासे डाक्-इत्यस्य प्रथमप्रदर्शनात् पूर्वं, गायकः वाद्यवृन्दस्य पूर्व-प्रमुख-गिटार्-वादकेन सह स्वस्य सम्बन्धस्य विषये अल्पं ज्ञानं ददति। 2016 तमे वर्षे आधिकारिकरूपेण गायकस्य स्थाने गिटार्-वादकः फिल् एक्सः अभवत्।
#ENTERTAINMENT #Sanskrit #VN
Read more at Yahoo Canada Sports
रिघेट्टी उच्चविद्यालयस्य नाटकविभागः "मम्मा मिया" इति सङ्गीतं प्रदर्शयति
रिघेट्टी-उच्चविद्यालयस्य नाटकविभागः मार्च्-मासस्य 22,23 दिनाङ्के सायं 7 वादने "मम्मा मिया" इति सङ्गीत-प्रणयरम्य-हास्यं प्रदर्शयति। अस्मिन् कार्यक्रमे ए. बी. बी. ए. इत्यस्य गीतानि उपयुज्य एकस्याः जिज्ञासु-वर्या, या स्वमातुः दिनचर्याम् अन्विष्यति, तथा च त्रयः सम्भाव्याः पिताः च कथयन्ति।
#ENTERTAINMENT #Sanskrit #SE
Read more at Noozhawk
एच. बी. ओ. इत्यस्य द रेजीम्-किम् एतत् वास्तविक-डेमोक्राट्-आधारितम् अस्ति
द रेजीम् इत्यस्मिन् केट् विन्स्लेट् इत्येषा एलेना वर्न्हम् इत्यस्याः पात्रं निर्वहति, या एका कल्पितायाः, वर्धमानायाः अस्थिरस्य यूरोप्-देशस्य चान्सलर् अस्ति। उत्तराधिकारविषये लेखकेन, व्यङ्ग्य-थ्रिल्लर्-द-मेन्यू इत्यस्य सहलेखकेन च विल् ट्रेसी इत्यनेन निर्मितम्। अस्मिन् वीप् तथा द थिक् आफ् इट् इत्यादिषु कार्यक्रमाणां सर्वाः राजनैतिक-वक्रताः, तीव्र-मानवीय-नाटकेन, सङ्कीर्ण-सम्बन्धैः च संयोजिताः सन्ति, यत् प्रेक्षकाः रविवासर-रात्रौ प्रमुख-प्रतिष्ठायाः स्थानात् अपेक्षन्ते स्म।
#ENTERTAINMENT #Sanskrit #SI
Read more at Men's Health
फोर्ट् वर्त् आरक्षकः गोलिकाप्रहारस्य अन्वेषणं कुर्वन् अस्ति
फोर्ट् वर्त्-नगरस्य आरक्षकाः रात्रौ एकस्मिन् गोलिकाप्रहारस्य अन्वेषणं कुर्वन्तः सन्ति यस्मिन् एकः पुरुषः गम्भीरावस्थायां जातः। अन्वेषकाः अवदन् यत् तर्कः गोलिकाप्रहारेण समाप्तः अभवत् इति। न कापि बन्धनं कृतम् अस्ति।
#ENTERTAINMENT #Sanskrit #SK
Read more at AOL
जीन वाइल्डर इत्यस्य अन्तिमशब्दान
2016 तमस्य वर्षस्य आगस्ट्-मासस्य 29 दिनाङ्के अल्ज़ैमर्-रोगेण सङ्कटेण जीन्-वैल्डर्-वर्यः अम्रियत। सः 1991 तमे वर्षे करेन् बोयर् इत्येतां परिणीतवान्, या न्यू यार्क् लीग् फ़ार् द हार्ड् आफ़् हियरिङ्ग् इत्यस्य पर्यवेक्षिका आसीत्, या 1989 तमे वर्षे स्वस्य चलच्चित्रस्य "सी नो ईविल्, हियर् नो ईविल्" इत्यस्मिन् विशेषज्ञा आसीत्। जीन् इत्ययं चतुर्वारं परिणीतवान्, तथा च सह-हास्यकलाकार्या गिल्डा राड्नर् इत्यनया सह तस्य तृतीयः विवाहः 1984-89 इत्यतः अभवत्।
#ENTERTAINMENT #Sanskrit #RO
Read more at Fox News
कारा डेलेविङ्ग्ने तस्याः गृहे अग्निप्रकोपस्य अनन्तरं अग्रिममासद्वयं यावत् यू. के. मध्ये स्थास्यति
कारा डेलेविङ्ग्ने इत्यस्याः गृहस्य अग्निप्रमादात् परं, अग्रिमे मासेभ्यः यू. के.-देशे स्वपितृभिः मित्रैः च उपशमितुं निश्चिता अस्ति। सुपर्माडेल्, 31, माता पाण्डोरा, पिता चार्ल्स् इत्येताभ्यां सह छायाचित्रं गृहीतवती। पाण्डोरा इत्येषा अकथयत् यत् कारा इत्यस्य $7 मिलियन् एल्. ए. प्याड् इत्यत्र अग्निः "विद्युत्-युक्तः" इव दृश्यते यतः विद्युत्-तन्त्रे "किमपि पतितम्" इति।
#ENTERTAINMENT #Sanskrit #PT
Read more at The Manchester Journal
डी. ए. वै. 6 सैन्यसेवातः विजयपूर्णं पुनरागमनं करोति
"फ़ोरवर्" इतीदं डे-6 इत्यस्य वर्षत्रयानन्तरं प्रथमम् ई. पी. रूपेण आगच्छति। अस्य वाद्यवृन्दस्य सप्तमः ई. पी., "द बुक् आफ् अस्ः नेजेन्ट्रोपी-केयोस् स्वालोड् अप् इन् लव्" इति 2021 एप्रिल्-मासे तस्य सदस्यानां सैन्यकार्याणां आरम्भात् पूर्वं निष्कासितः। यङ्ग् के अवदत् यत्, "अस्माभिः निर्मितस्य प्रकारस्य सङ्गीतस्य माध्यमेन अस्माभिः यत् प्राप्तं तत् भवते दर्शयितुम् इच्छामः, परन्तु पूर्वकालात् अधिकतया परिपक्वम् विकसितं च" इति।
#ENTERTAINMENT #Sanskrit #BR
Read more at The Korea JoongAng Daily
कुङ्ग्-फू-पाण्डा 4 उत्तर-अमेरिकीय-बाक्स्-आफिस् मध्ये अग्रस्थाने अस्ति
स्टूडियो-प्राक्कलनानुगुणं "कुङ्ग्-फू-पाण्डा-4" इति चलच्चित्रं टिकेट्-विक्रये $30 दशलक्षम् अर्जयत्। "ड्यून्ः पार्ट् टू" इति चलच्चित्रं तृतीये सप्ताहान्ते 29.1 मिलियन्-डालर्-मूल्येन प्रेक्षागृहेषु द्वितीयस्थानं प्राप्नोत्, यदा तु नवागताः 10 मिलियन्-डालर्-धनम् भङ्गं कर्तुं विफलाः अभवन्। उत्तरामेरिकादेशस्य 4,067 स्थानेषु क्रीडमाणः चतुर्थः खण्डः पूर्वमेव $107.7 दशलक्षम् आन्तरिकरूपेण अर्जयत्। अस्मिन् सप्ताहान्ते 1,000 तः अधिकेषु प्रेक्षागृहेषु अनेकानि नूतनानि चलच्चित्राणि आगताः।
#ENTERTAINMENT #Sanskrit #PL
Read more at Spectrum News 1
ख्यातः सङ्गीतकार्यक्रमस्य पियानिस्ट्, सङ्गीतकारः च बैरान् जेनिस् मृतः अस्ति
तस्य पत्नी मारिया कूपर् जानिस् इत्यस्याः मतेन, जानिस् इत्ययं गुरुवासरे सायङ्काले, मार्च् 14,2024 दिनाङ्के, न्यूयार्क्-नगरस्य चिकित्सालये मृतः। एकस्मिन् वक्तव्ये, सा स्वपतिं "एकः असाधारणः मानवः यः स्वस्य प्रतिभां सर्वोच्चं शिखरं प्रति नीतवान्" इति वर्णयत्, 1940 तमस्य दशकस्य अन्ते जानीस् इत्ययं प्रतिभावान् अमेरिकन्-पियानिस्ट्-वादिनां नूतन-पीढ्याः अत्यन्तं प्रसिद्धेषु वर्चुसोस् इत्येतेषु अन्यतमः इति उद्भूतः।
#ENTERTAINMENT #Sanskrit #NO
Read more at WSLS 10