हुलु डाक्यूसरीस् मध्ये बान् जोवी तथा रिची साम्बोरा थ्यांक् यू, गुड्नैट्ः द बान् जोवी स्टोर

हुलु डाक्यूसरीस् मध्ये बान् जोवी तथा रिची साम्बोरा थ्यांक् यू, गुड्नैट्ः द बान् जोवी स्टोर

Yahoo Canada Sports

जान् बोन् जोवी, रिची साम्बोरा च, यद्यपि पृथक् पृथक्, थ्यांक् यू, गुड्नैट् इत्यस्मिन् दृश्यन्ते। एप्रिल्-मासे डाक्-इत्यस्य प्रथमप्रदर्शनात् पूर्वं, गायकः वाद्यवृन्दस्य पूर्व-प्रमुख-गिटार्-वादकेन सह स्वस्य सम्बन्धस्य विषये अल्पं ज्ञानं ददति। 2016 तमे वर्षे आधिकारिकरूपेण गायकस्य स्थाने गिटार्-वादकः फिल् एक्सः अभवत्।

#ENTERTAINMENT #Sanskrit #VN
Read more at Yahoo Canada Sports