ENTERTAINMENT

News in Sanskrit

3 शरीर-समस्यायाः द्वितीयः सत्रः भविष्यति वा
त्रि-शरीर-समस्या इति पुस्तकत्रयीये प्रथमा समस्या अस्ति। श्रृङ्खलायाः अष्टभागीयस्य उद्घाटन-कालः 21 मार्च् दिनाङ्के गुरुवासरे स्ट्रीमिङ्ग्-सेवायां नेट्फ़्लिक्स् इत्यत्र पूर्णतया प्रकाशितः।
#ENTERTAINMENT #Sanskrit #ID
Read more at AS USA
एस्-एल्-मनोरञ्जनार्थं इक्विटि-विषये प्रतिफलस्य गणना कथं करणीया
रिटर्न् आन् इक्विटि (आर्. ओ. ई.) इति अंशधारकेन विचारणीयः महत्त्वपूर्णः कारकः अस्ति यतः एषः तेषां मूलधनं कियत् प्रभावीरूपेण पुनर्निवेशितं भवति इति सूचयति। संक्षेपेण, आर्. ओ. ई. इत्येषा, प्रत्येकं डालर्, स्वस्य अंशधारकाणां निवेशानां विषये यत् लाभं जनयति तत् दर्शयति। प्रत्येकस्य $1 अंशधारकाणां तथा तस्य #x27 मूलधनं प्रति, कम्पेनी $0.23 लाभं प्राप्नोत्। अक्सेल्-एण्टरटेन्मेण्ट् कृते वयं अभिज्ञाताः 2 सङ्कटानि भवान् द्रष्टुं शक्नोति।
#ENTERTAINMENT #Sanskrit #IN
Read more at Yahoo Finance
सारा अली खानः स्वस्याः अनफ़िल्टर्ड् अवतारस्य विषये कथयत
सारा अली खानः ए वतन् मेरे तथा मर्डर् मुबारक् इति स्वचलच्चित्राणां प्रचारम् अकरोत्। यथा यथा कालः व्यतीतः, तस्याः सामाजिक-माध्यमेषु सारा-वर्यस्य चित्रं तस्याः चलच्चित्र-चयनानाम् सर्वथा विपरीतम् आसीत्। सारा अङ्गीकृतवती यत् सा आत्मानं अधः पातितवती इति।
#ENTERTAINMENT #Sanskrit #IN
Read more at The Indian Express
सिड्नी स्वीनी यूफोरिया सीज़न् 3 विषये कथयति
सिड्नी स्वीनी इत्येषा क्यासी हावर्ड् इत्यनया प्रति स्वस्य प्रेमस्य विषये अवोचत्, तथा च अभिनेतारः तस्याः कृते परिवारवत् कथं अनुभवन्ति इति। अभिनेत्रा सद्यः एव हिट्-एच. बी. ओ. कार्यक्रमस्य तृतीय-सत्रस्य पुनरागमनस्य विषये कुतर्कं कृतवती, यस्य अर्थः आसीत् यत् भविष्ये तस्याः व्यस्तता भविष्यति इति।
#ENTERTAINMENT #Sanskrit #GH
Read more at Hindustan Times
बेबिलोन्-बी इत्यस्य सि. ई. ओ. सेथ् डिल्लोन् वदति वामपक्ष-हास्यकलाविदः विचारधारायाः रक्षणं कृत्वा 'स्वकष्टम् अकृतवन्तः' इति
बेबीलोन्-बी इत्यस्य सि. ई. ओ. सेथ् डिल्लोन् इत्येषः वदति यत् वामपक्ष-हास्यनटः & #x27; विचारधारायाः रक्षणं कृत्वा, अधिकारं प्रति आकृष्ट्वा च स्वकष्टम् अकृतवन्तः इति। डिल्लन् इत्ययं एच. बी. ओ. उपस्थापकस्य बिल् महर् इत्यस्य प्रशंसाम् अकरोत् यत् सः बालकानां कृते ट्रान्सजेण्डर्-शल्यक्रियायाः विचारं हास्यं कृत्वा व्यङ्गयत् यत् सः कियदपि प्रसन्नः आसीत् यत् न कदापि तं नियोजितवान् इति।
#ENTERTAINMENT #Sanskrit #GH
Read more at The Christian Post
क्रूक्स् एन्. एक्स्. टि. ऐ. एन्. इवेण्ट्स् सि. ई. ओ. ओलाबामिडेल् ब्याड्मोस
क्रूक्स्-एन्-क्शन्-इवेण्ट्स् इति मनोरञ्जन-उद्यमे नवान्वेषणस्य आशायाः च दीपस्तम्भः अस्ति। ओलाबामिडेल् इत्ययं आफ्रिका-देशस्य सांस्कृतिक-कार्यक्रमाणां प्रोत्साहनं कुर्वन् तथा च यू. के.-देशस्य सांस्कृतिक-स्वत्वस्य आफ्रिकन्-देशस्य मनोरञ्जनेन सह संरेखनं कुर्वन्, प्रवासिनां अनुरूपानां कार्यक्रमाणां निर्माणार्थं स्वस्य दृष्टिं व्यञ्जयति। विशेषतः अप्रवासीनां समुदायानां मध्ये सीमायाः विस्तारणे, सामुदायिक-सहभागितायाः पोषणार्थं च संस्था प्रतिबद्धः अस्ति।
#ENTERTAINMENT #Sanskrit #GH
Read more at Vanguard
वोड्ज़ा-नगरे वोड्ज़ा-इको-टूरिज़म् तथा ईस्टर्-रेगाट्टा-मनोरञ्जन-प्रदर्शनम् अस्ति
जी. एन्. ए. वोड्ज़ा (वी. आर्.), मार्च् 23, जी. एन्. ए.-पुरस्कारविजेता रेगे तथा 'स्टोन्बोय्' इति नाम्ना प्रसिद्धः ड्यान्स्हाल्-कलाकारः अस्मिन् वर्षे वोड्स् इको-टूरिजं इनिशियेटिव् तथा ईस्टर्-रेगाट्टा-मनोरञ्जन-कार्यक्रमे प्रदर्शनं करिष्यति। वोड्ज़ी-इको-टूरिज़म्-उपक्रमस्य संस्थापकसदस्यः प्राध्यापकः ऑड्री गाड्ज़ेक्पो इत्येषः अवदत् यत् 'वोज़र्-नैट्' इति नाम्ना ख्यातः मनोरञ्जनकार्यक्रमः शुक्रवासरे, मार्च् 29 दिनाङ्के विल्ला-अमोर्-बीच्-रिसोर्ट् इत्यत्र भविष्यति इति।
#ENTERTAINMENT #Sanskrit #ET
Read more at Ghana News Agency
टेनेरिफ़्-नगरे प्लाया-दे-लास्-अमेरिकास्-विवादे सप्त ब्रिटिश्-जनाः गृहीताः
टेनेरिफ़्-नगरे मनोरञ्जनक्षेत्रे कलहस्य अनन्तरं सप्त ब्रिटिश्-जनाः गृहीताः, त्रयः व्रणिताः च अभवन्। एकः ब्रिटिश्-देशीयः एतावान् अत्यन्तं व्रणितः आसीत् यत् आक्रमणकाले तेषां त्रीणि दन्तानि नष्टानि अभवन्। प्लाया डे लास् अमेरिकास् इत्यत्र मार्च्-मासस्य 11 दिनाङ्के प्रातःकाले एषा घटना अभवत् इति आरक्षकाः दृढीकृतवन्तः।
#ENTERTAINMENT #Sanskrit #ET
Read more at The Mirror
हाल् आफ् फेम् रिसोर्ट् एण्ड् एण्टरटेन्मेण्ट् (NASDAQ: HOFV) पूर्णवर्षम् 2023 परिणामम
हाल् आफ् फेम् रिसोर्ट् एण्ड् एण्टरटेन्मेण्ट् (एन्. ए. एस्. डी. ए. क्यू.: एच्. ओ. एफ्. वी.) पूर्णवर्षं 2023 परिणामानि प्रमुख-वित्तीय-परिणाम-राजस्वः यू. एस्. $<ऐ. डी. 1> (वित्तवर्षः 2022 तः 51 प्रतिशतं अधिकं)। प्रतिशेयर् आर्निङ्ग्स् (ई. पी. एस्.) इति विश्लेषकाणां अनुमानेषु 9.2 प्रतिशतं न्यूनतां प्राप्नोत्। अग्रे दृष्ट्वा, राजस्वस्य वृद्धिः प्रतिवर्षं 46 प्रतिशतं भवेत् इति पूर्वानुमानितम् अस्ति। अग्रिमेषु 3 वर्षेषु सामान्यतया, अमेरिकादेशस्य आतिथ्य-उद्योगस्य 9.8% वृद्धेः पूर्वानुमानस्य अपेक्षया।
#ENTERTAINMENT #Sanskrit #ET
Read more at Yahoo Finance
पारामौण्ट् ग्लोबल्-पारामौण्ट् इत्यस्य अग्रे किम् अस्ति
निजी-इक्विटि-संस्था अपोलो ग्लोबल् इत्येषा पारामौण्ट् इत्यस्य हालीवुड्-स्टूडियोस् कृते $11 बिलियन् प्रदास्यत् इति कथ्यते। विश्लेशकाः वदन्ति यत् एतत् उपरिगमनं सम्पूर्णे प्यारामौण्ट् ग्लोबल् इत्यस्य कृते बिड्डिङ्ग् वर्धयितुं शक्नोति इति। कम्पनी-विशेषस्य चलच्चित्र-मनोरञ्जन-विभागः, यस्मिन् पारामौण्ट् पिक्चर्स् इत्येतानि अन्तर्भवन्ति, तस्य लघुतमः अस्ति, यः 2023 तमे वर्षे समग्र-राजस्वस्य 10 प्रतिशतं प्रतिनिधित्वं करोति।
#ENTERTAINMENT #Sanskrit #BW
Read more at Yahoo Canada Finance