ENTERTAINMENT

News in Sanskrit

नेट्फ़्लिक्स् इत्यस्य प्रदर्शनं मार्चमासस्य 29 दिनाङ्के भवति
द ब्यूटिफुल् गेम् नेट्फ़्लिक्स् इत्यस्य विमोचनं मार्च् 29 दिनाङ्के भवति, किं भवान् जानाति यत् वस्तुतः 'होम्लेस् वर्ल्ड् कप् (एच्. डब्ल्यू. सी.)' इति नाम्ना एकः फ़ुट्बाल्-प्रतियोगिता अस्ति, या 2001 तमात् वर्षात् प्रचलिता अस्ति इति। विगतदशकद्वये, अस्मिन् स्पर्धायां 12 लक्षतः अधिकाः जनाः भागम् अगृह्णन्, ये विश्वव्यापीरूपेण 220 क्लब्-कृते क्रीडितवन्तः।
#ENTERTAINMENT #Sanskrit #MY
Read more at The Financial Express
हिडियो कोजिमा 'स् 3 बाडी प्राब्लम् रिव्य
डेविड् बेनिओफ् तथा डी. बी. वीस् इत्ययं खलनायकः इति प्रशंसितः आसीत्, यदा तु एकदा म्याजेस्टिक्-श्रृङ्खला केवलं प्रहसनरूपेण निरस्ता अभवत्। जनाः अद्यापि तान् न क्षम्यन्त, परन्तु हिडियो कोजिमा इत्यस्य दीर्घं गहनं च समीक्षया तेषां विचारः परिवर्तेत।
#ENTERTAINMENT #Sanskrit #MY
Read more at FandomWire
रूपर्ट् एवरेट्-अर्नेस्ट् इत्यस्य महत्त्वम
रूपर्ट् एवरेट् इत्ययम् अवदत् यत् सः "सर्वेभ्यः पुरुषान् द्वेष्यत्" तथा च वर्धमानानां महिलानां सहवासं इच्छति स्म। सः अवदत् यत् तस्य परिवारस्य पुरुषपक्षः ब्रिटिश्-सेनायाः पृष्ठभूम्याः आसीत्, सः बाल्ये तेषां कार्येषु भागं ग्रहीतुं न इच्छति स्म इति। एवेरेस्ट् इत्येषा पूर्वमेव उक्तवती यत् सः प्रायः 15 वर्षाणि यावत् बालिका भवितुम् इच्छति स्म इति।
#ENTERTAINMENT #Sanskrit #LV
Read more at Yahoo News UK
जोनी मिट्चेल् इत्यस्य सङ्गीतं पुनः स्पाटिफ़ै इत्यत्र अस्ति
जोनी मिट्चेल् इत्येषा 2022 जनवरीमासे स्पाटिफ़ै इत्यतः स्वसङ्गीतम् अगृह्णात्, केनडादेशस्य संगीतरचयित्रेण नील् यङ्ग् इत्यनेन सह ऐक्यं प्रकटयन्। रोगन् स्वस्य कार्यक्रमे कोविड्-19 व्याक्सीन् इत्यस्य दुष्प्रचारं प्रसारयति इति चिन्तायाः विषये यङ्ग् इत्येषः स्पाटिफ़ै-संस्थायै अल्टिमेटम् अददात्। परन्तु यङ्ग् इत्येषः अस्य मासस्य आरम्भे अघोषयत् यत् सः स्पाटिफ़ै इत्यत्र पुनः आगमिष्यति इति।
#ENTERTAINMENT #Sanskrit #LV
Read more at CP24
ब्लीकर् स्ट्रीट् समीक्षा-"वन् लैफ्
हेलेना बोन्हम् कार्टर् इत्येषा बाबी विण्टन् इत्यस्याः मातायाः पात्रं निर्वहति, लीना ओलिन् इत्येषा पत्नी ग्रेट् विण्टन् इत्यस्याः पात्रं निर्वहति, जोनाथन् प्रैस् इत्येषा च मार्टिन् ब्लेक् इत्यस्याः पात्रं निर्वहति। भवन्तः आनन्देन अश्रुभिः विलापम् करिष्यन्ति। ब्लेक्कर् स्ट्रीट् इत्यस्य "वन् लैफ्" इतीदं कतिपयेषु प्रेक्षागृहेषु प्रदर्शितम् अस्ति।
#ENTERTAINMENT #Sanskrit #LV
Read more at NBC Palm Springs
आरोन् टेलर्-जोन्सन् इत्यस्य स्याम् टेलर्-जोन्सन् इत्यनेन सह विवाहः अभवत्
आरोन् टेलर्-जोन्सन् इत्ययं जेम्स् बोण्ड् इत्यस्य पात्रस्य कृते नूतन-पात्रनिर्धारण-विकल्परूपेण प्रतीयते-परन्तु-अधिकृततया न निश्चितः आसीत्। दम्पती प्रथमवारं 2009 तमे वर्षे नोवेर् बाय् इति चलच्चित्रस्य सेट्-मध्ये मिलितवन्तौ, यस्मिन् टेलर्-जान्सन् (तदा अपि आरोन् जान्सन् इति नाम्ना कार्यं कुर्वन् आसीत्) किशोरवयस्कस्य जान् लेनन् इत्यस्य पात्रं निरवहत्। वर्षत्रयानन्तरं तेषां विवाहः अभवत्, तेषां मिलित्वा चत्वारः पुत्र्यः सन्ति।
#ENTERTAINMENT #Sanskrit #LV
Read more at Men's Health
चुक्वेमेका-मनोरञ्जनक्षेत्रे एकः नूतनः आख्यायिका
मेका इति स्नेहेन ख्यातः चुक्वेमेका जान् इशिक्वेने इत्येषः दृश्ये अमूर्यचिह्नम् अद्यापि स्थापयति। प्रत्येकस्मिन् प्रदर्शने परियोजनायां च, मेका इत्ययं उत्साहस्य, कौशलस्य, प्रामाणिकतायाः च दुर्लभं मिश्रणं प्रदर्शयति, विविधजनसङ्ख्यासु प्रेक्षकैः प्रतिध्वनितः भवति। मेका प्रतिभायाः, स्थितिस्थापकतायाः, महत्त्वाकांक्षायाः च उज्ज्वलं उदाहरणम् अस्ति।
#ENTERTAINMENT #Sanskrit #LV
Read more at Vanguard
चलचित्रसमीक्षाः रोड् हौस् (2024
रोड्-हौस् (2024) अत्र अस्ति, यस्मिन् रिप्ड् जेक् गिलेन्हाल् मुख्यपात्रं निर्वहति। कथायाः एषा नूतनव्याख्यायां कानिचन परिवर्तनं भवति, केषाञ्चन सिल्लियर्-तत्त्वानि न्यूनानि भवन्ति, यानि वि. एच्. एस्. इत्यत्र पुनः द्रष्टुं नियतस्य 80 तमस्य दशकस्य चलच्चित्रे पूर्णतया उड्डीयन्ते, परन्तु आधुनिक-स्ट्रीमिङ्ग्-प्रेक्षकेभ्यः विरामं दातुं शक्नुवन्ति। यथा, उदाहरणार्थं, प्याट्रिक् स्वेज़् इत्यस्य डाल्टन् इत्येषः एतावान् बौन्सर् अस्ति यत् एतावत् उत्तमरूपेण बौन्स् भवति यत् तस्य
#ENTERTAINMENT #Sanskrit #KE
Read more at Men's Health
गोल्डन्-इयर्स्-वे-यातायातं प्रभावयितुं तनाव-परीक्षणानां चित्रीकरणम्
1/1 निर्माण-दलाः बुधवासरे, मार्च् 20 दिनाङ्के, सिनेप्लेक्स्-ओडियोन्-मीडोटौन्-सिनेमास-पार्किङ्ग्-स्थलस्य भागम् अग्रिमे प्लेडेट्-चलच्चित्रस्य दृश्यानि चित्रयितुं गृहीतवन्तः। मेपल्-रिज्-नगरं यात्रिकान् सावधानम् अददात् यत् आगामि-चलच्चित्रस्य तनाव-परीक्षणस्य भागरूपेण रविवासरे अपराह्णे उभयोः दिशासु यात्रां कुर्वतां यातायातं मन्दं भविष्यति इति। अपि पठयतु-एच. बी. ओ. इत्यस्य 'द लास्ट् आफ़् अस्' इति चलच्चित्रस्य चित्रणं फ्रेज़र्-व्याली इत्यत्र कृतम् इति कथ्यते, यत्र मध्याह्ने अपराह्णे 1 वादने च यातायातं स्थगितम् अस्ति।
#ENTERTAINMENT #Sanskrit #IL
Read more at Maple Ridge News
डिलिशिया जे-ए रैज़िङ्ग् स्टार् इन् द वर्ल्ड् आफ् आर् अण्ड् ब
डिलिशिया जे इत्येषा "पुट् यू आन् अण्ड् फैट् नैट्" इति हिट्-सिंगल्स् इत्यनेन सह स्वस्य प्रथमं ई. पी. प्रकाशितवती। अनिता बेकर् इत्यस्याः शास्त्रीय-आत्मा-ध्वनिभ्यः आरभ्य आधुनिककलाकारपर्यन्तं प्रभावेण, तस्याः सङ्गीतं सङ्क्रामक-लयैः सह मृदु-स्वरान् संयोजयति। वेण्डेल् एन्ड्रू न्यू ओर्लियन्स्-नगरे अवर्धत, स्वस्य बाल्यस्य वर्षाणि लूयिस् आर्म्स्ट्रांग् इत्यस्य छायायां व्यतीतवान्।
#ENTERTAINMENT #Sanskrit #IL
Read more at 97.9 The Beat