ENTERTAINMENT

News in Sanskrit

डियाब्लो इम्मोर्टल् प्रेसिपीस् आफ़् हारर् इत्यस्य विमोचनदिनाङ्क
डयाब्लो इम्मोर्टल् प्रेसिपीस् आफ़् हारर् इत्यस्य विमोचनस्य दिनाङ्कः आरम्भसमयः च 2024 मार्गचित्रम्। क्रीडकाः अभयारण्यम् अपि च नूतनं क्रीडितुं योग्यं वर्गम् आक्रमयितुं प्रबलान् आसुरीयान् भयान् अपेक्षन्ते। क्रीडायाः द्वितीयवार्षिकस्य उत्सवः भविष्यति।
#ENTERTAINMENT #Sanskrit #GB
Read more at Sportskeeda
मिरांडा ल्याम्बर्ट्-वार्ताः विषयवस्तु, वस्त्रधारणं तथा श्रोतृ-शिष्टाचारं च
मिरान्डा लाम्बर्ट् इत्येषा प्लानेट् हालीवुड् इत्यत्र तस्याः "वेल्वॆट् रोडियो" निवासस्थाने दर्शिता अस्ति। लाम्बर्ट् इत्ययं मट् नेशन् फौण्डेशन् इत्यस्मै $140,000 दानरूपेण दत्तवान्, यत् सम्पूर्णे देशे पशूनां दत्तकग्रहणस्य समर्थनं पोषणं च करोति। "टिन् म्यान्" गायकः द की टु द लास् वेगास् स्ट्रिप् इत्यस्य नवीनतमः ग्राही अपि आसीत्।
#ENTERTAINMENT #Sanskrit #UG
Read more at Las Vegas Review-Journal
संयुक्तराज्यामेरिकादेशस्य वर्जिन् द्वीपानां सशस्त्रबलान
राज्य अलबामा अलबामा एरिजोना अर्कान्सास् क्यालिफोर्निया कोलोराडो कनेक्टिकट् डेलावेर् फ्लोरिडा जार्जिया हवाय् इडाहो इलिनोयिस् इण्डियाना कान्सास् केन्टकी लुइसियाना मैन् मैसाचुसेट्स् मिचिगन् मिन्नेसोटा मिसौरि मोंटाना नेब्रास्का न्यू हैम्प्शैर् न्यू जर्सी न्यू मेक्सिको न्यू यार्क् नार्थ् केरोलिना ओहियो ओरेगन् पेन्सिल्वेनिया रोड् ऐलेण्ड् साउथ् केरोलिना टेनेसी टेक्सास् वर्जीनिया वाशिङ्ग्टन् डी. सी. वेस्ट वर्जिनिया व्योमिङ्ग् प्यूर्टो रिको यू. एस्. वर्जिन् द्वीपाः अमेरिकन् समोवा फ़ेडरेटेड् स्टेट्स् आफ़् मैक्रोनेशिया ग्वाम् पलौ अल्बर्टा, केनडा ब्रिटिश् कोलम्बिया, केनडा म्यानिटोबा, केनडा न्यू ब्रन्स्विक्, केनडा नौवेल्फ़ौण्ड्ल्याण्ड्, केनडा नार्थवेस्ट टेरिटरीस्, केनडा
#ENTERTAINMENT #Sanskrit #TZ
Read more at Hamilton Spectator
केमरन् डियाज् तथा बेन्जी म्याडेन् इत्येताभ्यां शिशुपुत्रस्य, कार्डिनल् म्याडेन् इत्यस्य घोषणा कृता
केमरन् डियाज् तथा तस्याः सङ्गीतज्ञपितुः बेन्जी म्याडेन् च शुक्रवासरे स्वपुत्रस्य कार्डिनल् इत्यस्य आगमनस्य उद्घोषणं इन्स्टाग्राम्-पोस्ट्-द्वारा कृतवन्तः। तस्मिन् समये दम्पती अवदत् यत्, ते अधिकानि छायाचित्राणि विवरणानि वा दातुं न योजनां कृतवन्तः इति।
#ENTERTAINMENT #Sanskrit #TZ
Read more at Hindustan Times
जैकी श्राफ़ः पितृत्वस्य विषये कथयति
जी. क्यू. इण्डिया इत्यनेन सह एकस्मिन् साक्षात्कारे, जैकी श्राफ़ः अवदत् यत् पितृत्वं स्वीकृत्य सः कथं व्यक्तिरूपेण बहु 'अधिकः उत्तरदायीः' अभवत् इति। साक्षात्कारस्य समये पुत्री कृष्णः अपि तेन सह उपस्थितः आसीत्, तथा च तेन महत्त्वपूर्णं जीवनपाठं स्वीकर्तुं कथयति स्म। इण्डियन् टैम्स्-भवतः ब्रेकिङ्ग्-न्यूस् इत्यस्य द्रुततमः स्रोतः अस्ति!
#ENTERTAINMENT #Sanskrit #ZA
Read more at Hindustan Times
दूरदर्शनस्य प्रभावः (भागः 2
द स्ट्रेञ्ज् वर्ल्ड् आफ़् गर्नी स्लेड् (1956-66) इतीदं तस्य युगस्य सर्वाधिकं लोकप्रियं प्रदर्शनम् आसीत्। एषः असाधारणः निष्ठुरः व्यवसायः आसीत्, तथा च पार्नेल् एकः व्यावहारिकवादी आसीत्। सः शत्रुं निर्मातुं समर्थः आसीत्, परन्तु तस्य दोहनार्थं कदापि न भीतः आसीत्। 1960 तमे दशके पार्नेल् 1966 तमे वर्षे ए. टी. वी. इत्यस्य मण्डलस्य त्यागपत्रं दत्तवान्।
#ENTERTAINMENT #Sanskrit #SG
Read more at British Comedy Guide
लास वेगास मध्ये सी. ई. एस्. 2024 मध्ये वैरायटी मनोरञ्जन शिखरसम्मेलनं भवति
वैरायटी इत्येषा कन्स्यूमर् टेक्नालजी एसोसियेशन् इत्यनेन सह सहभागित्वं कृतवती येन हालीवुड्-क्रीडकाः मनोरञ्जन-व्यवसाय-केन्द्रीकृतप्रोग्रामिङ्ग्-ट्र्याक् इत्यनेन सह द्रुतं परिवर्तमानं विपणि-स्थानं न्याविगेट् कर्तुं साहाय्यं कुर्वन्ति। जनवरी-मासस्य 10 दिनाङ्के दिनपर्यन्तम् आयोजितस्य वैरायटी-एण्टरटैमेण्ट्-समिट् इत्यस्मिन् कार्यकारिणः, उद्यमिनः, मूवर्स्, शेकर्स् इत्येतेषाम् अपि च हास्यकलाविद्याः लीण्डा-डोङ्ग् इत्यस्याः टिक्टोक्-स्टार् इत्येषा अपि प्रभावशालिनी आसीत्।
#ENTERTAINMENT #Sanskrit #PH
Read more at Yahoo Movies Canada
द जपानीस् मिरेकल्-अ रिव्य
1980 तमे वर्षे जेम्स् क्लेवेल् इत्यस्य ब्लाक्बस्टर् ऐतिहासिककथा "शोगन्" इतीदं टी. वी. लघु-धारावाहिरूपेण परिवर्तिता, अमेरिकादेशस्य प्रायः 33 प्रतिशतं गृहेषु दूरदर्शनस्य ध्वनिमुद्रणं कृतम्। 1982 तमे वर्षे, इतिहासज्ञः हेन्री डी. स्मिथ् इत्यनेन अनुमानितं यत् तस्मिन् समये जपान्-देशस्य विषये विश्वविद्यालय-पाठ्यक्रमेषु नामाङ्कितानां छात्राणां पञ्चमांशतः अर्धपर्यन्तं यावत् छात्राः उपन्यासं पठित्वा जपान्-देशे रुचिम् अवाप्नोत् इति। परन्तु 1970 तमे 1980 तमे दशके उपभोक्तृ-विद्युन्मानानां, अर्धचालकानां, वाहनानां च वैश्विक-विपण्यां देशः आधिपत्यं प्राप्नोत्।
#ENTERTAINMENT #Sanskrit #PH
Read more at Japan Today
17 प्रावश्यं जॆस्सा दुग्गर् इत्येषा मातापितृणां कृते आहूताः
2020 तमे वर्षे कार्यक्रमस्य निराकरणात् आरभ्य जेस्सा दुग्गर् तथा तस्याः परिवारः टी. एल्. सी. इत्यस्य कौण्टिङ्ग् आन् इत्यस्मिन् न दृष्टाः। नूतनीकरूपेण सा, तस्याः पतिः बेन् सीवाल्ड् च पञ्चपुत्रान् पङ्क्तिं कुर्वन्ति।
#ENTERTAINMENT #Sanskrit #PH
Read more at CafeMom
विलियम् शाट्नरः 93 उत्सवम् आचरति
"स्टार् ट्रेक्" इत्यस्य अभिनेता विलियम् शाट्नरः शुक्रवासरे स्वस्य 93 तमं जन्मदिनं आचरितवान्। "भवतः जीवनस्य शक्तिः, भवतः शरीरस्य आत्मिकशक्तिः स्वास्थ्यस्य उत्पादः अस्ति" इति गुरुवासरे "यू केन् काल् मी बिल्" इति शीर्षके स्वस्य साक्ष्यचित्रस्य प्रथमप्रदर्शने सः पीपल् इत्यस्मै अवदत्। सः अवदत् यत् सः प्रायः तस्य सकारात्मकदृष्टेः श्रेयः स्वस्य "पत्नी" एलिज़बेत् मार्टिन् इत्यस्मै ददति।
#ENTERTAINMENT #Sanskrit #PH
Read more at New York Post