द जपानीस् मिरेकल्-अ रिव्य

द जपानीस् मिरेकल्-अ रिव्य

Japan Today

1980 तमे वर्षे जेम्स् क्लेवेल् इत्यस्य ब्लाक्बस्टर् ऐतिहासिककथा "शोगन्" इतीदं टी. वी. लघु-धारावाहिरूपेण परिवर्तिता, अमेरिकादेशस्य प्रायः 33 प्रतिशतं गृहेषु दूरदर्शनस्य ध्वनिमुद्रणं कृतम्। 1982 तमे वर्षे, इतिहासज्ञः हेन्री डी. स्मिथ् इत्यनेन अनुमानितं यत् तस्मिन् समये जपान्-देशस्य विषये विश्वविद्यालय-पाठ्यक्रमेषु नामाङ्कितानां छात्राणां पञ्चमांशतः अर्धपर्यन्तं यावत् छात्राः उपन्यासं पठित्वा जपान्-देशे रुचिम् अवाप्नोत् इति। परन्तु 1970 तमे 1980 तमे दशके उपभोक्तृ-विद्युन्मानानां, अर्धचालकानां, वाहनानां च वैश्विक-विपण्यां देशः आधिपत्यं प्राप्नोत्।

#ENTERTAINMENT #Sanskrit #PH
Read more at Japan Today