ALL NEWS

News in Sanskrit

वायुगुणस्य सूचनाः... प्रातः 9 वादने यावत् अस्य प्रभावेण पूर्वसूचनाः वर्तन्ते
फ्रीज़्-वाच इत्यस्य कृते 33 यावत् न्यूनं उप-घनीभवन-तापमानं तु हिमस्य निर्माणं करिष्यति। फ्रास्ट् अड्वैजरी इत्यस्य कृते तापमानं यथासंभवं 31 यावत् अधिकं भवति। * यत्र... न्यू जर्सी, हण्टर्डन् मध्ये। पेन्सिल्वेनिया, अपर बक्स् मध्ये। * प्रभावाः... हिमस्य, शैत्यस्य च अवस्थासु सस्यानि म्रियन्ते।
#NATION #Sanskrit #SI
Read more at 69News WFMZ-TV
टारोक् इन्टरेक्टिव्स् लोस्ट् लीजियन्स
लास्ट्-लीजियन्स् इतीदं इतिहासस्य, क्रीडायाः च चित्ताकर्षकं प्रतिच्छेदनम् उपस्थापयति, यत् भवन्तं ट्युटोबर्ग्-अरण्ये विलम्बितस्य रोमन्-सैनिकस्य पादत्राणं प्रवेष्टुं आमन्त्रयति। ओपन्-वर्ल्ड्-सर्वैवल्-गेम्स् इत्यस्य परिवारः नूतनं सदस्यं स्वागतीकरोति।
#WORLD #Sanskrit #SI
Read more at 80.lv
कम्प्युटर्-चिप्-उद्योगे भारतं कथं स्पर्धां कर्तुं शक्नोति
भारते सम्प्रति अत्यल्पः चिप्-निर्माण-उद्यमः अस्ति। प्रधानमन्त्री नरेन्द्रमोदी केवलं कतिपयेषु वर्षेषु एव देशः अस्मिन् क्षेत्रे प्रबलः पात्रः भवेत् इति इच्छति। भारतं चिप्-तन्त्रज्ञानस्य पुरातनं रूपम् अनुसर्तुं योजनां करोति प्रदीप गौर्स्/शटर्स्टाक् इति।
#WORLD #Sanskrit #SI
Read more at New Scientist
नगरे नूतनं सिटी हाल् केन आवश्यकम् इति 5 कारणानि
वर्तमानः सिटी हाल् जीर्णावस्थायां वर्तते, नूतनस्य भवनस्य निर्माणे कतिपयानि वर्षाणि भविष्यन्ति। कालान्तरे व्ययः वर्धमानः भविष्यति, अतः अधुना एव परियोजनायाः आरम्भस्य इष्टतमः समयः अस्ति। 5। न इति। नगरं वर्तमान-भवनेन सह सम्बद्धं भवेत्। करदातृणां भारः मा करोतु।
#SCIENCE #Sanskrit #SK
Read more at The Killeen Daily Herald
उताह्-नगरवासिनः क्रीडाः द्रष्टुं रोगेण मुक्ताः इति मिथ्याः प्रयुज्यन्ते
यूटा-नगरे सर्वेक्षणे 78 प्रतिशतं जनाः रोगिणः कार्यार्थम् आहूताः इति अवदन्। किं भवान् कार्यात् बहिः गन्तुं रोगदिनं कल्पयति? एतत् राष्ट्रिय-माध्यात् 57 प्रतिशतात् अधिकम् अस्ति। तृतीयः अङ्गीकरोति यत् ते क्रीडा निर्मातुं थ्याङ्क्स्गिविङ्ग्, वार्षिकोत्सवः, परिवारस्य जन्मदिनस्य उत्सवं वा उपेक्षन्ति वा इति।
#SPORTS #Sanskrit #SK
Read more at KUTV 2News
नियो, लोटस् च चार्जिङ्ग् तथा ब्याटरि-अदलाबदलयोः सहयोगं करिष्यन्ति
अद्यावधि, सम्पूर्णे चीनदेशे नियो इत्यस्य 2400 तः अधिकानि ब्याटरि-स्वाप्-केन्द्राणि, 21,000 चार्जर्-यन्त्राणि च सन्ति। अस्य सप्ताहस्य आरम्भे क्लैव् चाप्मन् इत्यनेन नियो-बूत् इत्यस्य भ्रमणानन्तरं एषा घोषणा कृता। प्रत्येकस्मिन् चतुर्थ-पीढ्याः ब्याटरि-स्वाप्-केन्द्रे 1,016 गणनशक्तेः शीर्षाः, 4 ओरिन्-एक्स्-चिप्स् च सन्ति।
#TECHNOLOGY #Sanskrit #SK
Read more at EV
द स्कैट्राक्स् वर्ल्ड् एर्पोर्ट् अवार्ड्स् 2024-चाङ्गी एर्पोर्ट
चाङ्गी-विमानस्थानकं, असुरक्षित-युवप्रेमयः इव, लघुराज्यं उन्नतं गन्तुं अनुमन्यते। परिमाणं न गण्यते, अपितु प्रदर्शनस्य स्थिरतां गण्यते। स्कैट्राक्स्-वर्ल्ड्-एर्पोर्ट्-अवार्ड्स् 2024 इत्यनेन अस्माभिः अल्पं शिथिलता अनुभूयते।
#NATION #Sanskrit #SK
Read more at Yahoo Singapore News
दक्षिण-आफ़्रिका-देशस्य जलवायु-सङ्कट-रणनीति
सद्यः एव वर्षेषु जलप्लावनेन शतकोटिरूप्यकाणां क्षतिः जाता, ततः परं विश्वब्याङ्क् दक्षिण-आफ़्रिकादेशस्य राष्ट्रिय-कोषागाराय जलवायु-सङ्कट-कार्यनीतेः विषये उपदेशं ददति। प्रतिकूल-वायुगुण-घटनानां निवारणार्थं देशः वायुगुण-आश्वस्तिं स्वीकर्तुं वा आकस्मिक-निधिं स्थापयितुं वा शक्नोति इति विषये परिचितः एकः व्यक्तिः अवदत्। अप्रत्याशित-वायुगुण-घटनानां प्रभावं न्यूनीकर्तुं मूलसौकर्येषु अन्येषु उपायेषु च निवेशार्थं नगरपालिकाः अपि प्रोत्साहिताः भवितुम् अर्हन्ति।
#WORLD #Sanskrit #SK
Read more at Insurance Journal
विश्व-केन्द्रीय-पाकशाला-सहायक-कर्मचारिणः इस्रयेलीय-वायु-आक्रमणैः मारिताः
वर्ल्ड्-सेण्ट्रल्-किचन्-विपद्-निवारण-समूहस्य प्रमुखः पाचकः परोपकारी च जोस्-एण्ड्रेस् इत्येषः जीवनसेवायाः उत्सवे भाषयिष्यति इति अपेक्ष्यते। बैडन्-प्रशासनं गुरुवासरे अवदत् यत् उपराष्ट्रपति-कमला-ह्यारिस्-वर्यस्य पतिः डग्लस् एम्हाफ्, अमेरिकादेशस्य सहायक-उपसचिवः कर्ट्-कैम्पबेल् च उपस्थितेषु वरिष्ठप्रशासन-व्यक्तिषु भविष्यन्ति इति।
#WORLD #Sanskrit #SK
Read more at The Washington Post
आर्नोल्ड् श्वार्ज़नेगर् तथा सिल्वेस्टर् स्टालोन्-प्रतिद्वन्द्वी, मित्राणि, चिह्नान
आर्नोल्ड् श्वार्ज़नेगर् तथा सिल्वेस्टर् स्टालोन् च सम्पूर्णे 80 तथा 90 तमे दशके प्रसिद्धौ स्पर्धाम् अकुर्वन्। ते टी. एम्. ज़ड्. प्रेज़न्ट्स्ः आर्नोल्ड् & स्लिः प्रतिद्वन्द्वी, मित्राणि, चिह्नानि इति शीर्षके संयुक्त-साक्षात्कारस्य कृते जातां चरम-दीर्घतायां भोजनार्थं उपविश्यन्त।
#ENTERTAINMENT #Sanskrit #RO
Read more at HuffPost UK