लिटिल्-राक्-क्रिस्टियन् इत्ययं फ़ार्मिङ्ग्टन् 71-56 इत्येतं पराजित्य पुनः पुनः क्लास् 4A राज्य-उपाधिं प्राप्तवान्। लाण्ड्रेन् ब्लाकर् इत्येषः क्षेत्रात् शूटिङ्ग् तथा 11 रीबौण्ड् इत्येतेषु 12 मध्ये 8 (66 प्रतिशतं) मध्ये 21 अङ्कैः सह वारियर्स् इत्यस्य नेतृत्वं कृतवान्। जे. जे. एन्ड्रूस्-वर्यः 19 अङ्कान्, अष्टान् रीबौण्ड्-इत्येतान्, त्रयः सहायकान् च योजयत्।
#TOP NEWS #Sanskrit #AT
Read more at THV11.com KTHV