TOP NEWS

News in Sanskrit

जापान्-देशः प्रथमः मानव-प्रति-मानवः एस्. एफ्. टि. एस्. सङ्क्रमणः
जापान्-देशे थ्रोम्बोसैटोपेनिया सिण्ड्रोम् (एस्. एफ्. टि. एस्.) इत्यनेन सह तीव्रज्वरस्य मानवेभ्यः मानवेभ्यः सङ्क्रमणस्य प्रथमं प्रकरणं दृढीकृतम्, यत् सम्भवतः प्राणघातकं टिक्-जनित-वैरल्-हेमोरेजिक्-ज्वरः अस्ति। 2023 एप्रिल्-मासे रोगिणां चिकित्सां कृत्वा 20 वर्षीयः एकः वैद्यः एस्. एफ्. टि. एस्. इत्यनेन सङ्क्रमितः अभवत्। वैद्यस्य 38-डिग्री-ज्वरः, शिरः-वेदना, अन्यानि लक्षणानि च अभवन्।
#TOP NEWS #Sanskrit #CO
Read more at 朝日新聞デジタル
न्यू जर्सी वार्ताः-गुरुवासरस्य शीर्ष न्यू जर्सी वार्ता
सोमर्सॆट्-प्रान्तः निवासिनः ज्ञापयत् यत् क्षतिं न जनयितुं, कर्मचारिणां क्षतिप्रवणतां च निवारयितुं ब्याटरि-विशेषाणां पृथक्करणं कर्तव्यम् इति। जर्सी-सिटी-नगरस्य आरक्षकाः अवदन् यत् 53 वर्षीया महिला गिफोर्ड्-एवन्यू इत्यत्र स्थितस्य पञ्चतलायाः अपार्टमेण्ट्-भवनस्य आधारभूमे प्रायः 16 पादपरिमितं पतिता इति। बुधवासरे मोन्मौथ्-विश्वविद्यालयात् प्रकाशितेन जनमत-समीक्षायां न्यू जर्सी-नगरस्य 48 प्रतिशतं वयस्काः अवदन् यत् ते कस्मिंश्चित् काले उद्यान-राज्यात् बहिः गन्तुम् इच्छन्ति इति।
#TOP NEWS #Sanskrit #CO
Read more at New Jersey 101.5 FM
प्रधानमन्त्री ऋषि सुनाक् सामान्यनिर्वाचनं न आह्वयेत्
ऋषि-सुनक्-वर्यः सामान्यनिर्वाचनस्य आह्वानं न कर्तुम् अर्हति यतः केवलं जनानाम् दबावः अस्ति। डेम् आन्द्रिया लीड्सम् इत्येषा अवोचत् यत् प्रधानमन्त्रिणः निर्वाचनस्य दिनाङ्कस्य विषये निर्णयस्य प्रतिरोधः करणीयः इति। तस्याः टिप्पण्याः तदा प्रकटिताः यदा मतदानेन ज्ञातं यत् कन्सर्वेटिव्-मतदातारः केवलं श्री-सुनाक्-वर्यस्य अल्परूपेण एव समर्थनं कुर्वन्ति इति।
#TOP NEWS #Sanskrit #CL
Read more at The Telegraph
सलेम्-कीजर्-शिक्षकाः विद्यालय-वार्ताकाराः च पुनः मध्यस्थतायां आगच्छन्ति
सेलम्-कीजर्-शिक्षकाः विद्यालय-वार्ताकाराः च अद्य पुनः मध्यस्थतायां नूतनं अनुबन्धं निर्माय प्रयतन्ते। श्वः यावत् मतदानं प्रचलति, शुक्रवासरे च परिणामानां घोषणा भवितुम् अर्हति।
#TOP NEWS #Sanskrit #CL
Read more at KATU
होली-उत्सवस्य पूर्वसन्ध्यायां वर्णाणां निर्मूलनम् कथं करणीयम्
नारिकेलतैलं, आलिव्-तैलं च उत्तमौ विकल्पौ स्तः। सर्वेषु अनावृत-त्वक्-क्षेत्रेषु एस्. पी. एफ़्. 30 अथवा तदधिकेन विस्तृत-वर्णपट-सन्स्क्रीन् इत्यस्य प्रयोगं करोतु। यदि भवान् दीर्घकालं यावत् बहिः तिष्ठति तर्हि इष्टतमं त्वक्-रक्षणं सुनिश्चितुं प्रतिघण्टाद्वयं सन्स्क्रीन् पुनः प्रयुज्यताम्।
#TOP NEWS #Sanskrit #AR
Read more at Outlook India
जापान्-देशे शक्तिशाली भूकम्पः अभवत्
इबाराकी-प्रान्तस्य दक्षिणभागे उत्पन्नः प्रबलः भूकम्पः मार्च् 21 दिनाङ्के प्रातः 9.08 वादने टोक्यो-महानगर-क्षेत्रं प्रकम्पयत्, येन भूस्खलनं, अनेके रेल्-मार्गाः च विलम्बिताः इति चिन्तां जनयत्। न कापि क्षतिः अभिलिखिता, तथा च भूकम्पस्य अनन्तरं सुनामी-सूचना न प्रदत्ता, यस्य प्रारम्भिक-परिमाणं 5.3 आसीत्।
#TOP NEWS #Sanskrit #CH
Read more at 朝日新聞デジタル
एम्. एम्मेट् वाल्श् इत्यस्य 88 तमे वयसि निधनम् अभवत्
एम्. एम्मेट् वाल्श् नामकः 88 वयसि दिवङ्गतः। सः 'ब्लेड् रन्नर्', 'ब्लड् सिम्पल्', 'नैव्स् औट्' इत्यादिषु 150 तः अधिकेषु चलच्चित्रेषु अभ्यनयत्।
#TOP NEWS #Sanskrit #CH
Read more at The Financial Express
कङ्गा-मून् (काङ्ग्)-नवीनतमं मीम्-नाणकं क्र्याश् इति
कङ्कामून् (काङ्ग्), मैरो (मैरो), बोन् शिबस्वाप् (बोन्), बेबी डोग् कोयिन् (बेबीडोज्) इत्येताः भिन्नं कार्यं कृत्वा कोलाहलं जनयन्ति। अनेन नवान्वेषणेन अस्य मीम्-नाणकस्य कृते पर्याप्तः कोलाहलः उत्पन्नः अस्ति। तस्य पूर्वविक्रयकाले $2 मिलियन्-तः अपि अधिकं धनं सङ्गृहितम्-मार्च्-मासस्य अन्ते $3 मिलियन्-परिमाणं प्राप्नुयात् इति अनुमानैः सह।
#TOP NEWS #Sanskrit #AT
Read more at Analytics Insight
अमिनुल् हक् लास्कर् इत्येषः असम-राज्यस्य भाजपा-विधायकपदात् त्यागपत्रम् अददात्
अमिनुल् हक् लास्कर् इत्येषः 2016 तमे वर्षे अस्साम्-भाजपा-पक्षस्य प्रथमः अल्पसङ्ख्यक-विधायकः अभवत्। 2021 तमे वर्षे सः आल्-इण्डिया-युनैटेड्-डेमोक्राटिक्-फ़्रण्ट् इत्यस्य करीम्-उद्दीन्-बरबुया इत्यनेन पराजितः अभवत्। नेता एन्. डि. टि. वि. इत्यस्मै अवदत् यत् सः राजिनामा दातुम् अचिनोत् यतः भाजपा 'स्वस्य राजनैतिक-विचारधारां नष्टवती' इति।
#TOP NEWS #Sanskrit #AT
Read more at NDTV
प्रमुख-भारतीय-वार्ता
समीपस्थे बाङ्ग्लादेश्-देशे, अफ्गानिस्तान्-देशे, पाकिस्तान-देशे वा निवासस्य प्रमाणम् अन्विष्यमाणस्य नियमानां खण्डस्य निर्मूलनम् इति भाजपा-नेतारः देहलीनगरं प्रति अगृह्णन्। भारतस्य निर्वाचन-आयोगेन ग्रामीण-विकास-मन्त्रालयाय आगामिवर्षस्य कृते महात्मागान्धी-राष्ट्रिय-ग्रामीण-रोजगार-प्रत्याभूति-अधिनियमस्य अन्तर्गतं संशोधितं वेतनं अधिसूचयितुं अनुमतिः दत्तः अस्ति।
#TOP NEWS #Sanskrit #AT
Read more at The Indian Express