जापान्-देशे थ्रोम्बोसैटोपेनिया सिण्ड्रोम् (एस्. एफ्. टि. एस्.) इत्यनेन सह तीव्रज्वरस्य मानवेभ्यः मानवेभ्यः सङ्क्रमणस्य प्रथमं प्रकरणं दृढीकृतम्, यत् सम्भवतः प्राणघातकं टिक्-जनित-वैरल्-हेमोरेजिक्-ज्वरः अस्ति। 2023 एप्रिल्-मासे रोगिणां चिकित्सां कृत्वा 20 वर्षीयः एकः वैद्यः एस्. एफ्. टि. एस्. इत्यनेन सङ्क्रमितः अभवत्। वैद्यस्य 38-डिग्री-ज्वरः, शिरः-वेदना, अन्यानि लक्षणानि च अभवन्।
#TOP NEWS #Sanskrit #CO
Read more at 朝日新聞デジタル