TOP NEWS

News in Sanskrit

पूर्वविमानसेनाध्यक्षः भदौरिया भाजपायां सम्मिलितः
अस्मिन् रविवासरे आर्. के. एस्. भदौरिया अधिकृततया भाजपायां सम्मिलितः अभवत्। भारतीय-जनता-पक्षस्य महासचिवः विनोद-तावडे इत्येषः भारतीय-वायुदले भद्रौरिया-वर्यस्य विस्तृतसेवायाः प्रशंसाम् अकरोत्।
#TOP NEWS #Sanskrit #CH
Read more at The Financial Express
पितरं मारयितुं त्रीणि शूटर्-प्रहारं कृतवत्सु 16 वर्षीयं बालकम् उत्तर्प्रदेश्-नगरस्य आरक्षकैः गृहीतम्
पितरं मारयितुं त्रयः शूटर् इत्येतान् नियोक्तुं 16 वर्षीयः बालकः आरक्षकैः गृहीतः। आक्रमणकारिणः त्रयः-पियूष् पाल्, शुभम् सोनी, प्रियांशु च अपि गृहीताः सन्ति। प्रतापगढ-जनपदे द्विचक्रिकायां गच्छतः आक्रमकैः व्यवसायिः मोहम्मद् नईम् (50) नामकः गोलिकाघातेन मारितः।
#TOP NEWS #Sanskrit #ZW
Read more at Hindustan Times
केन्याः 24 मार्च, 2024: प्रमुखवार्ता-घटना
केन्या-देशस्य मौसम-विभागः वदति यत् आगामि सप्तदिनेषु दक्षिण-रिफ़्ट्-उपत्यका, विक्टोरिया-सरोवर-तटप्रदेशः, रिफ़्टर्-उपत्यकायाः पूर्व-पश्चिम-उच्चभूमिषु, दक्षिणपूर्व-निम्नभूमिषु, तटेषु च क्षेत्रेषु वर्षा भवितुम् अर्हति इति। परन्तु अस्मिन् सप्ताहान्ते पूर्वोत्तर-केन्या-देशे सूर्यप्रकाशः शुष्कस्थितिः च निरन्तरं अनुभवन्ति। 2017 तमे वर्षे कृतस्य सामूहिक-क्रयविक्रय-सन्धेः (सी. बी. ए.) सम्मानं स्वास्थ्य-मन्त्रालयेन करणीयम् इति आग्रहं कुर्वन्तः चिकित्सकाः 10 दिवसपूर्वं उपकरणानि अपसारितवन्तः।
#TOP NEWS #Sanskrit #ZW
Read more at People Daily
पवर्बाल्-ज्याक्पाट् इतीदं लाटरि-क्रीडायाः इतिहासे नवमं बृहत्तमम् अस्ति
$750 दशलक्षस्य पवर्बाल्-ज्याक्पाट् इत्यस्य विजेतानां सङ्ख्याः अङ्किताः सन्ति। विजेतृसङ्ख्याः सन्ति-6,23,25,34,51 तथा च पवर्बाल् 3 अस्ति। पवर्-प्ले 2X आसीत्। ततः परं 34 क्रमानुगतानि रेखाङ्कनं जातानि, यासु ज्याक्पाट्-विजेतृः नासीत्।
#TOP NEWS #Sanskrit #US
Read more at KABC-TV
ओले मिस् बेस्बाल् पूर्वावलोकन
ओले मिस् इत्येषा अलबामा-नगरे 2021 मार्च् 25 दिनाङ्कात् परं प्रथमवारं नवम्यां इन्निङ्ग्स्-क्रीडायां विजयार्थं विलम्बेन अग्रे गन्तुं, रालि कर्तुं च चतुर्णां रन्स् प्राप्तवती। 2022 तमे वर्षे डैलन् डेलूसिया इत्यस्य अनन्तरं सः प्रथमः विद्रोहिः अभवत् यः क्रमानुसारेषु यात्रासु बहुविध-द्वि-अङ्कीय-स्ट्रैक्-औट्-पोस्ट् कृतवान्। अनेन प्रथम-इन्निङ्ग्स्-क्रीडायां त्रिभिः प्रहारैः सह तस्य क्रमशः तृतीयः आरम्भः अभवत्।
#TOP NEWS #Sanskrit #US
Read more at Ole Miss Athletics
FitSpreso वजन घटाने पूरक समीक्ष
फ़िटस्प्रेसो इति प्राकृतिक-आहार-पूरकम् अस्ति, यत् प्राकृतिक-पदार्थैः निर्मितं भवति, येन भवतः भारः न्यूनीभवति तथा च क्षीणं टोन्ड्-शरीराकृतिं च प्राप्यते। संयुक्तराज्यामेरिकादेशे एफ़. डी. ए.-पञ्जीकृत-जी. एम्. पी.-प्रमाणीकृत-सौकर्येषु एतत् सूत्रं निर्मीयते। एतत् 100% प्राकृतिक-पदार्थैः निर्मितम् अस्ति यत् मिलित्वा एतत् जालपुटं दीर्घकालं यावत् उद्घाटयितुं कार्यं करोति। अनेन भवतः चयापचयस्य वृद्धिः भवति येन भवतः शरीरस्य चयापचयस्य वृद्धिः भवति।
#TOP NEWS #Sanskrit #US
Read more at Onlymyhealth
उत्तरकोरिया-जपान् विश्वकप् अर्हता-स्पर्धाः निरस्तानि
उत्तरकोरिया-जपान्-देशयोः विश्वकप्-अर्हता-स्पर्धा मङ्गलवासरे प्योङ्याङ्ग्-नगरे भविष्यति। उत्तरकोरिया-देशः वैकल्पिकं स्थानं कल्पयितुं न शक्तः इति कारणात् फीफा-सङ्घः अर्हता-स्पर्धां निराकृतवान्। एशिया-क्वालिफ़ैयिङ्ग्-क्रीडायाः ग्रूप्-बी मध्ये उत्तरकोरिया-देशस्य त्रिषु क्रीडासु केवलं एकः विजयः अस्ति।
#TOP NEWS #Sanskrit #GB
Read more at 朝日新聞デジタル
मध्यतटात् लुप्तः किशोरः अन्वेष्टुं शीर्षकहीनः आग्रहः
12 वर्षीया हेले थाम्प्सन्, नरारा-नगरस्य एकस्मिन् गृहे, प्रायः 22 मार्च् 2024 शुक्रवासरे, अन्तिमवारं दृष्टा आसीत्। यदा सा स्थातुम् असमर्थः अभवत् तदा ब्रिस्बेन्-जल-आरक्षक-मण्डलस्य अधिकारिणः सूचितवन्तः, तां अन्वेष्टुं अन्वेषणम् आरब्धवन्तः। हेले इत्यस्याः आयुः कारणात् आरक्षकाः परिवाराः च तस्याः कल्याणार्थं गम्भीरं चिन्तां कुर्वन्ति।
#TOP NEWS #Sanskrit #GB
Read more at Latest News - NSW Police Public Site
बैडन्-अभियानस्य नाम-कास्टिङ्ग् ई-मेल्-न तु विजयि-अभियानम्
फ़ाक्स्-न्यूस् इत्यस्य सामग्रीः अपि च भवतः अकौण्ट्-द्वारा चितेषु लेख्येषु अन्येषु प्रिमियम्-सामग्रीषु च विशेषप्रवेशाधिकारः अस्ति-निःशुल्कः। सः सेनेटर् ऎलिज़बेत् वारन्, सेन् इत्यादीनां डेमोक्राट्-जनानाम् उपरि प्रहारं कृतवान्। बहुसङ्ख्यक-नेता & quot; क्रैन् & #x27; ततः, 2020 तमे वर्षे, बैडेन् इति नाम्ना ख्यातः, 'क्रेज़ी जो' बैडेन् वदति $1.200 व्यय-प्याकेज् इतीदं 'अमेरिकन्-जनानां कृते शुभवार्ता', 'बट् काङ्ग्रेस्' इति कार्यम्।
#TOP NEWS #Sanskrit #UG
Read more at Fox News
द्वौ जनौ हत्वा अन्यं व्रणयितुं च चत्वारः पुरुषाः बन्धिताः सन्ति
आरक्षकैः हत्याप्रकरणम् पञ्जीकृतं, अन्वेषणं च आरब्धम्। बन्धिताः शङ्किताः गौरवकुमारः (23), केशरीकुमारपाण्डे (35), सन्देशकुमारः (28), गौरवसिङ्घः (25) इति काक्रोला-नगरस्य निवासिनः आसन्। नरहत्यायाः प्रकरणं पञ्जीकृतं, अन्वेषणं च आरब्धम्।
#TOP NEWS #Sanskrit #UG
Read more at Hindustan Times