TOP NEWS

News in Sanskrit

मार्च्-मासात् शीर्षकथाः 17-2
अस्मिन् सप्ताहे अरिजोना-मेक्सिको-सीमायाः समीपे अनेकाः मृतशरीराणि प्राप्ताः इति चिन्ताजनकानि विवरणानि अन्तर्भवन्ति। एरिजोना-राज्यस्य बालिका ग्रूप्-ए-स्ट्रेप्टोकोकस्-रोगनिर्णयस्य फ़ीचर्ड्-आर्टिकल् 3 इत्यस्य अनन्तरम् अनेकानि विच्छेदनं करोति। मेक्सिको-देशे प्राप्तानि डज़न् शवानि, एस्. यू. वी.-याने 5, अपि च अन्यानि 7 शवानि अरिजोना-देशेन सह अमेरिकादेशस्य सीमायां प्राप्तानि।
#TOP NEWS #Sanskrit #IL
Read more at FOX 10 News Phoenix
भारते प्रादेशिक-विमान-परिवहनम्-अग्रे किम्
विपण्यभागस्य दृष्ट्या भारतस्य बृहत्तमः वाहकः 45 ए. टि. आर्. इत्येतेषां नौवहनस्य सञ्चालनं करोति। भारतीय-विमानसेवाः स्पष्टतया क्षेत्रीय-वाहकानां कृते विभागम् अपसारितवन्तः। व्यवहार्य-व्यापार-प्रतिमानयुक्तानां क्षेत्रीय-विमानयान-संस्थानां प्रवेशः अस्य खण्डस्य पक्षान् दातुं शक्नोति इति विशेषज्ञाः अवदन्।
#TOP NEWS #Sanskrit #IN
Read more at Hindustan Times
हैदराबाद्-नगरस्य आरक्षकैः लुक्-औट्-सर्क्युलर् (एल्. ओ. सि.) इत्येतानि जारीनि
एस्. ऐ. बि. इत्यस्य पूर्व-उप-एस्. पि., डी. प्रणीतराव् इत्यस्य ग्रहणस्य एकसप्ताहाभ्यन्तरे एव एताः गृहीताः अभवन्। राजनैतिकसूचनासङ्ग्रहणार्थं एस्. ऐ. बी. इत्यस्य उपयोगाय बी. आर्. एस्. इत्यस्य शीर्षनेतृविरुद्धम् अपि आरक्षकाः विचारयन्तः सन्ति।
#TOP NEWS #Sanskrit #IN
Read more at The Times of India
गुवाहाटी-नगरस्य 20 वर्षीयः ऐ. ऐ. टि. छात्रः अवैधानिक-क्रियाकलाप-अधिनियमेन बन्धितः अस्ति
तौसीफ् अली फ़ारूकी, 20 वर्षीयः, ऐ. ऐ. टि. मध्ये जीवविज्ञानविभागे चतुर्थवर्षस्य छात्रः अस्ति। सः शनिवासरे राज्यस्य कामरूप-मण्डले निरुद्धः आसीत्। छात्रः मणिपुरस्य निवासी आसीत्।
#TOP NEWS #Sanskrit #GH
Read more at Hindustan Times
डेत् इन् पैराडैस्-राल्फ् लिटिल्-दीर्घतमः अन्वेषकः
राल्फ् लिटिल् इत्ययं बी. बी. सी. तथा रेड् प्लानॆट् पिक्चर्स् इत्यस्य केरिबियन् क्रैम्-ड्रामा, डेत् इन् पैराडैस् इत्यस्मिन् डी. ऐ. नेविल् पार्कर् इति स्वपदवीं परित्यक्तवान्। अद्य रात्रौ श्रृङ्खलायाः समापनस्य अन्ते, नेविल् इत्येषः डी. एस्. फ्लोरेन्स् कासेल् इत्यनेन सह सूर्यास्तं प्रति प्रस्थितवान्। नाटकीयसमाप्तिः, 100 तमे अध्याये कमिश्नर् सेल्विन् प्याटर्सन् (डान् वारिङ्ग्टन्) इत्यस्य शूटिङ्ग्-सहितं, आश्चर्यकरैः, स्तब्धकारीभिः च परिवर्त्तनैः परिपूरितायाः अन्यायाः श्रृङ्खलायाः समीपम् आनयति।
#TOP NEWS #Sanskrit #GH
Read more at BBC.com
आपत्कालीन-वार्ता-सम्मेलनस्य आयोजनस्य महत्त्वम
इन्पेक्स् इत्येषः आपत्कालीन-वार्ता-सम्मेलनस्य आकस्मिकतायाः कृते सज्जः अस्ति। मौक्-सेशन् नियमित-निरीक्षणकाले बेस्-इत्यस्य द्रवीकृत-प्राकृतिकग्यास्-ट्याङ्क्-मध्ये एकस्मिन् अग्निप्रकोपस्य परिदृश्यस्य आधारेण आसीत्। एतेषु कठिन-मीडिया-ग्रिलिङ्ग्-सत्रेषु, शीर्ष-कार्यकारिणः क्षमायाचनार्थं नमन्ति, निरन्तर-वार्ताकाराणां अनेकान् प्रश्नान् सम्मुखीशन्ति च।
#TOP NEWS #Sanskrit #ET
Read more at 朝日新聞デジタル
मास्को सङ्गीतसमारोहे आक्रमणम्-चतुर्थः शङ्कितः मासद्वयानन्तरं निरुद्धः
सङ्गीतसभायाः आक्रमणस्य चतुर्थः शङ्कितः मुहम्मद्सोबीर् फ़ैज़ोव् इत्यस्मै भयोत्पादनस्य आरोपः कृतः अस्ति। मास्को-नगरस्य न्यायालयेन आदेशः दत्तः अस्ति यत् सः, अन्ये च त्रयः पुरुषाः च मासद्वयं यावत्, मे-मासस्य 22 दिनाङ्कपर्यन्तं अभिरक्षायां स्थापयेयुः इति।
#TOP NEWS #Sanskrit #ET
Read more at Sky News
अस्माकं समुदायस्य साहाय्यं करोतु
अस्माकं समुदायस्य साहाय्यं करोतु, कृपया आन्लैन्-सर्वेक्षणं स्वीकृत्य स्थानीयव्यवसायानां साहाय्यं करोतु येन अस्माभिः एतादृशेषु अभूतपूर्व-कालेषु मार्गनिर्देशने साहाय्यं भवति। अस्माकं समुदायस्य उत्तमसेवायाम् अतिरिच्य अन्यस्मिन् कस्यापि प्रयोजनार्थं प्रतिक्रियांः सहभागिताः वा उपयुज्यन्ते वा न भविष्यन्ति। सर्वेक्षणेन समाप्यमानः यः कश्चित् अपि अस्मैः कथनस्य मार्गरूपेण विजयं प्राप्तुं स्पर्धां प्रवेष्टुं शक्नुयात्, & quot; भवतः समयाय धन्यवादाः।
#TOP NEWS #Sanskrit #BW
Read more at Salamanca Press
शीर्षाः अन्तर्जालीय-दलालाः-भवतः क्रिप्टोकर्न्सी-व्यापारस्य सफलतायाः द्वारः
शीर्ष-आन्लैन्-ब्रोकर्स्-भवतः क्रिप्टोकर्न्सी-ट्रेडिङ्ग्-सफलतायाः द्वारः 2024 तमे वर्षे यावत् क्रिप्टोकर्न्सी-विपणिः निरन्तरं विकसति, अधिकाः वणिजः डिजिटल्-सम्पत्तिं प्राप्तुं व्यापारार्थं च विश्वसनीयाः मञ्चाः अन्विष्यन्ति। अन्तर्जालीय-दलालाः एते मञ्चाः सन्ति ये उपयोक्तृभ्यः स्वस्य अन्तर्जालीय-अन्तरापृष्ठस्य माध्यमेन क्रिप्टोकर्न्सी-क्रयणस्य, विक्रयणस्य, व्यापारस्य च अनुमतिं ददति। एते मञ्चाः बिट्कायिन्, एथेरियम्, आल्ट्कोयिन्स् इत्यादीनां विविधानां डिजिटलसम्पत्तिं प्राप्यन्ते, तथा च चार्ट्-विश्लेषणं, आदेश-निष्पादनं, पोर्टफ़ोलियो-प्रबन्धनम् इत्यादीनां आवश्यक-व्यापार-क्रियात्मकतां प्रदास्यन्ति।
#TOP NEWS #Sanskrit #AU
Read more at Analytics Insight
अग्रिमे आयर्लेण्ड्-गणराज्यस्य प्रबन्धकः
बेट् हियर् इति जान् ओ 'शीया इत्येषः बेल्जियम्-स्विट्ज़र्ल्याण्ड्-देशयोः विरुद्धं आगामिनां मैत्रीपूर्णक्रीडानां कृते अन्तरीमप्रबंधकरूपेण घोषितः। हङ्गेरी-पोर्चुगल्-देशयोः विरुद्धं जून्-मासे मैत्री-क्रीडायाः प्राक् एप्रिल्-मासे एषा भूमिका स्थायीरूपेण पूरिता भविष्यति इति एफ्. ए. ऐ.-संस्था अवोचत्। पूर्व-चेल्सी तथा स्पर्स्-मिडफिल्डर् ली कार्स्ले 2023 तमस्य वर्षस्य अन्ते केनी इत्यस्य स्थाने अग्र-धावकः इति जनश्रुतिः आसीत्, परन्तु ततः परं ग्रीष्मकालात् परं इङ्ग्लेण्ड्-देशेन सह स्थातुं तस्य आशयम् दृढीकृतवान्।
#TOP NEWS #Sanskrit #AU
Read more at Paddy Power News