TOP NEWS

News in Sanskrit

के. सी. बी. डी. न्यूस्-चानल् 1
अद्य प्रातःकाले, वेस्ट्-लब्बाक्-नगरे दुर्घटनायां मृतौ द्वौ जनौ आरक्षकाः अद्य प्रातः 2 वादने 45 वादने कार्-यानस्य मोटार्सैकल्-यानस्य च मध्ये दुर्घटनायाः अन्वेषणं कुर्वन्तः सन्ति, तथा च स्लैड्-आरक्षकः उक्तवान् यत् द्वौ जनौ दृश्ये एव मृताः इति। डल्लास्-नगरे गृहीतः प्राणघातक-गोलिकाप्रहारस्य शङ्कितः 32 वर्षीयः लेडरियोन् डेनियल्स् इत्येषः 50 तमस्य समीपे मार्शोन् शेपर्ड् इत्यस्मै गोलिकाप्रहारं कृतवान् इति आरोपितः अस्ति।
#TOP NEWS #Sanskrit #UA
Read more at KCBD
निर्वाचनं 2024 वार्ता
2024 निर्वाचनस्य प्रचारस्य मार्गे वाशिङ्ग्टन्-नगरे च अस्माकं पत्रकारैः निर्वाचनस्य नवीनतमानि वार्तानि प्राप्नुयात्। जनवरी-मासात् जून्-मासपर्यन्तं सर्वेषु राज्येषु, यू. एस्. प्रदेशेषु च मतदाताः ग्रीष्मकालीन-सम्मेलनात् पूर्वं राष्ट्रपतिपदस्य कृते स्वपक्षस्य नामाङ्कनं चिन्वन्ति।
#TOP NEWS #Sanskrit #TR
Read more at The Washington Post
बाल्टिमोर्-द फ़्रांसिस् स्काट् की ब्रिड्ज
प्राच्य-समुद्रतटस्य बृहत्तमः इति अधिकारिभिः वर्णितः एकः क्रेन् शुक्रवासरे बाल्टिमोर्-नगरे आगच्छति इति अपेक्ष्यते। अस्य सप्ताहस्य आरम्भे फ्रेन्सिस्-स्काट्-की-ब्रिड्ज् इतीदं मालवाहक-नौकायाः आघातात् पतितम्।
#TOP NEWS #Sanskrit #SK
Read more at The Washington Post
शुक्रवासरे न्यू जर्सी इत्यस्य प्रमुखाः वार्ताः सन्ति
शब्द-भारयुतं चित्रं प्रेक्षकाणां आधारेण धार्मिकरूपेण आक्रामकरूपेण अथवा संस्कृति-युद्ध-बिन्दूनां उपहासरूपेण स्वीकृतम् अस्ति। न्यू जर्सी-नगरस्य एकः विधायकः एतत् न भवेत् इति इच्छति। ऎरिक् स्काट् इत्यनेन सह न्यू जर्सी-नगरस्य फ़र्स्ट्-न्यूस् इति न्यू जर्सी-नगरे दीर्घकालं यावत् प्रचलितः वार्ता-कार्यक्रमः अस्ति। न्यू जर्सी 101.5 इत्यत्र प्रत्येकसप्ताहाभ्यन्तरे प्रातः 5:30 तः 6 वादने तत् प्रत्यक्षप्रसारितं भवति।
#TOP NEWS #Sanskrit #PT
Read more at New Jersey 101.5 FM
मुख्तार् अन्सारी इत्यस्य शवपरीक्षणं बान्दा-नगरे भविष्यति
अन्सारी इत्येषः गुरुवासरे सायङ्काले हृद्रोगेण मृतः, यदा सः एकसप्ताहे द्वितीयवारं चिकित्सालये न्यवेदयत्। तस्य परिवारः शुक्रवासरे आरोपं प्रत्यावर्तयत्। हिन्दुस्तान् टैम्स्-भवतः ब्रेकिङ्ग्-न्यूस् इत्यस्य द्रुततमः स्रोतः अस्ति! इदानीं पठतु।
#TOP NEWS #Sanskrit #HU
Read more at Hindustan Times
प्रमुखवार्ताः-भारतम्, भारतं, चीनदेशाः
63 वर्षीयः मुख्तार् अन्सारी इति इतिहास-पत्रकर्ता आसीत्, यस्य विरुद्धं यू. पी. तथा देहली इत्येतयोः विभिन्नेषु आरक्षक-स्थानकेषु आहत्य 65 प्रकरणानि आसन्। बन्दा-वैद्यकीय-महाविद्यालये, यत्र सः नीतः आसीत्, तत्र प्रकाशितेन वक्तव्ये सः वमनस्य आक्षेपं कृत्वा सायं 8.25 वादने अचेतनः अभवत् इति अवदत्। सि. बि. ऐ. संस्थया एयर्-इण्डिया-इण्डियन्-एर्लैन्स् विलय-प्रकरणस्य समापन-प्रतिवेदनं दत्तम् अस्ति।
#TOP NEWS #Sanskrit #LT
Read more at The Indian Express
12 न्यूस्-नवीनतमं लोकल् ब्रेकिङ्ग् न्यूस् साक्षात् भवतः दूरवाण्या प्रापयन्तु
फीनिक्स्-स्कै-हार्बर्-विमानस्थानकात् कोलम्बस्-नगरं प्रति उड्डीयमानं विमानं यान्त्रिक-समस्यायाः कारणात् उड्डयनस्य किञ्चित्कालानन्तरं विमानस्थानकं प्रति प्रत्यागन्तुं बाध्यम् अभवत्। यान्त्रिक-समस्यायाः स्वरूपं न निर्दिष्टम् आसीत्। विमानस्य अनुरक्षणसमीक्षा भविष्यति।
#TOP NEWS #Sanskrit #FR
Read more at 12news.com KPNX
आर. एच. पी. जस्टिन् टोपा (वामपटेल्लार् टेण्डिनिटिस्) अपेक्षितं पुनरागमनम
एप्रिल्-मासे टोपा इत्येषः शिबिरस्य अन्ते अनिर्दिष्टक्रीडायां होम्-प्लेट् समर्थनं कुर्वन् यदा तस्य पादस्य अवरोधः अभवत् तदा वाममुण्डस्य टेण्डिनिटिस् इत्यनेन सम्बद्धेन शोथस्य शोथस्य च कारणात् ऐ. एल्. मध्ये सत्रस्य आरम्भं करिष्यति। यदा ते तं पुनः उत्थापयन्ति तदा सः कथं भावयति इति ट्विन्स् प्रतिक्रियाशीलाः भविष्यन्ति।
#TOP NEWS #Sanskrit #BE
Read more at MLB.com
साल्ट्-लेक्-सिटी-आरक्षक-विभागस्य स्वाट्-दलः एकं पुरुषं सुरक्षिततया सम्पर्कयितुं प्रयतते
स्वाट्-दलः, सङ्कट-वार्ताकाराः, सामाजिक-कार्यकर्तारः च एकस्मिन् अपार्टमेण्ट्-मध्ये अवरोधितः इति मन्यमानं पुरुषं सुरक्षिततया सम्पर्कयितुं प्रयतन्ते। क्षतानां वार्ताः न सन्ति इति एस्. एल्. सि. पि. डि. अवदत्।
#TOP NEWS #Sanskrit #MX
Read more at ABC4.com
जेकब् डेग्रोम् (दक्षिणतः यु. सि. एल्.-मरम्मत-शल्यक्रिया) अपेक्षितं पुनरागमनम
आर्. एच्. पि. जेकब् डेग्रोम् इत्ययं 14 फेब्रुवरी दिनाङ्के व्यायामस्य प्रथम-अधिकृत-दिने पुनः आरभत। 35 वर्षीयस्य टामी जान् इत्यस्य शल्यक्रियायाः समानं एतत् द्वितीयं शल्यक्रिया आसीत्।
#TOP NEWS #Sanskrit #CL
Read more at MLB.com