2022 तमे वर्षे वैश्विक-सौर-ऊर्जा-विपणि-मूल्यं $170 बिलियन् आसीत्। विपणिः 14.9% इति यौगिक-वार्षिक-वृद्धि-दरेण वर्धयेत्, 2032 तमवर्षपर्यन्तं $678.81 शतकोटि-परिमाणं प्राप्नुयात् इति अपेक्ष्यते। केन्द्रीकृत-सौर-ऊर्जा-प्रणालयः पूर्वानुमान-कालखण्डे सर्वाधिक-अवसरवादी-खण्डाः भवेयुः इति अपेक्ष्यते। सौरशक्तेः वित्तीय-पर्यावरण-लाभानां विषये वर्धमान-जागरूकतया प्रेरितः एशिया-प्रशान्तप्रदेशः 2032 तमे वर्षे 30 प्रतिशतात् अधिकभागेन विपण्यां अग्रे आसीत्।
#WORLD #Sanskrit #SG
Read more at Yahoo Finance