अस्मिन् लेखे वयं विश्वस्य 20 अत्यन्तं अस्खलितान् आङ्ग्लभाषिणां देशान् अवलोकयामः। आङ्ग्लभाषा सम्पूर्णे विश्वे भाषाभाषारूपेण व्यापकरूपेण भाष्यते यतः तस्य उत्पत्तिः ग्रेट् ब्रिटन्-देशे, ब्रिटिश्-साम्राज्यस्य विस्तृत-औपनिवेशिक-व्याप्तौ च अस्ति। संयुक्तराज्यामेरिका, युनैटेड् किङ्ग्डम् च प्रायः आङ्ग्लभाषया सह सम्बद्धाः सन्ति।
#WORLD #Sanskrit #PT
Read more at Yahoo Finance