भारतस्य इतिहासः विपत्तेः सम्मुखे स्थितिस्थापकतायाः कथाभिः परिपूरितः अस्ति, यतः राष्ट्रम् शताब्दशः अनेकान् विपत्तिं सम्मुखीकृतम् अस्ति। प्राचीनकालात् आधुनिकयुगपर्यन्तं यावत्, जगतः विनाशक-घटनाः दृष्टाः, यैः भूदृश्यानां पुनर्निर्माणं कृतम्, कोटिशः जनाः मृताः, संस्कृतेः गतिः च परिवर्तिता। भारते तथा विश्वे च केषाञ्चन प्राणघातक-विपत्तिं अन्वेष्टुं इतिहासस्य वृत्तान्ताः।
#WORLD #Sanskrit #IN
Read more at The Times of India