नूतन-विश्लेषणस्य अनुसारं, संयुक्तराज्यामेरिका-देशः प्रमुखेषु वायुगुण-विपत्तिमध्येषु विश्वस्य द्वितीयं सर्वाधिकं क्षतिम् अनुभवति। प्रभञ्जनैः, तीव्र-संवहन-प्रभञ्जनैः, जलप्लावनेन, शीतकाल-प्रभञ्जनैः च सम्पत्तेः क्षतिः प्रतिवर्षं अमेरिकादेशस्य सकल-देशीय-उत्पादस्य प्रायः 0.40 प्रतिशतं भवति। अध्ययनस्य एकमात्रः देशः यः सम्पत्तिक्षतेः बृहत्तरभागस्य सम्मुखीकरणम् अनुभवति स्म, सः फिलिपीन्स्-देशः आसीत्।
#WORLD #Sanskrit #MA
Read more at The Washington Post