युङ्गे प्लाया, चिल

युङ्गे प्लाया, चिल

Phys.org

उत्तर-चिली-देशस्य अटाकामा-मरुभूमिः विश्वस्य शुष्कतमः उष्ण-मरुभूमिः अस्ति। उच्चतरजीव-रूपाणि प्रायः सर्वथा अनुपस्थिताः सन्ति, परन्तु लवणैः सल्फेट्-युक्ता अतिशुष्क-मृत्तिका जीवाणुं आश्रययति। प्रथमं 80 सेण्टिमीटर्-परिमितम् मृत्तिका कठोरस्य यू. वी.-प्रकाशस्य आश्रयः इति मन्यते, यत्र किञ्चित्कम् जलं प्राप्यते।

#WORLD #Sanskrit #BD
Read more at Phys.org