ब्राण्ड्-फैनान्स्-इन्शुरन्स् 100 2024 इति प्रतिवेदनस्य अनुसारं, इन्शुरन्स्-बेहेमोथ्-लैफ्-इन्शुरन्स्-कार्पोरेशन्-आफ़्-इण्डिया (एल्. ऐ. सि.) इतीदं वैश्विकरूपेण प्रबलतमं इन्शुरन्स्-ब्राण्ड् इति उद्भूतम् अस्ति। कैथे-लैफ़्-इन्शुरन्स् इति द्वितीयं प्रबलं ब्राण्ड् अस्ति, यस्य ब्राण्ड्-मूल्यं 9 प्रतिशतं वृद्धिं प्राप्य 4.9 बिलियन् यू एस् डालर् यावत् अभवत्, तदनन्तरं एन् आर् एम् ए-इन्शुरन्स् अस्ति। फ्रान्स्-देशस्य चैना-लैफ्-इन्शुरन्स् तथा ए. ए. एस्. ए. इत्येताः शीर्ष-5 स्थानानि पूरयितुं द्वितीयायां पञ्चमे च स्थानेषु स्वस्थानं धारयन्ति।
#WORLD #Sanskrit #IN
Read more at The Economic Times