प्यारिस् हिल्टन् इत्यस्य सोषियल् मीडिया क्रेडिट् विषये चिन्ताः ब्याङ्ग् शोबिज

प्यारिस् हिल्टन् इत्यस्य सोषियल् मीडिया क्रेडिट् विषये चिन्ताः ब्याङ्ग् शोबिज

Yahoo News UK

प्यारिस् हिल्टन् इत्यस्य विशालः सामाजिक-माध्यम-अनुयायिः अस्ति, यत्र इन्स्टाग्राम् इत्यत्र 25 दशलक्षात् अपि अधिकाः अनुयायिनः सन्ति। 43 वर्षीयस्य स्वपतिना कार्टर् रीम् इत्यनेन सह 14 मासीयः पुत्रः फीनिक्स्, चतुर्मासीयः पुत्री लण्डन् च अस्ति।

#WORLD #Sanskrit #GB
Read more at Yahoo News UK