ड्यून्-भागः द्वितीयः हान्स् ज़िमर् इत्यनेन रचितः

ड्यून्-भागः द्वितीयः हान्स् ज़िमर् इत्यनेन रचितः

NDTV

हान्स् जिम्मर् इत्ययं एकं समृद्धं, टेक्स्चर्-युक्तं ध्वनि-जगतं निर्माति यत् लेखकस्य फ्राङ्क् हर्बर्ट् इत्यस्य काल्पनिक-जगति प्राणवायुं प्रसरति। औद्यमिकम्। यान्त्रिकम्। क्रौर्यम्। गतसप्ताहे आस्ट्रेलिया-देशे प्रकाशितस्य ड्यून्-पार्ट्-टु इत्यस्य कृते स्वस्य सङ्गीतस्य वर्णनाय प्रशंसिताः एलेक्ट्रो-अकौस्टिक्-रचयिताः एतानि शब्दानि उपयुञ्जते। जिम्मर् एतत् साधयितुं अनेकान् उपकरणान् उपयुञ्जते, प्लगिन् इत्येतान्, श्रव्य-सम्पादन-उपकरणान् च उपयुज्य चलच्चित्रस्य हृदये स्थितस्य युद्ध-स्तरस्य कथनस्य अनुरूपं अद्वितीयं ध्वनिदृश्यम् कल्पयति।

#WORLD #Sanskrit #ET
Read more at NDTV