सम्पूर्णे विश्वे सर्वेषु प्रवासी-जातिषु प्रायः अर्धभागः क्षयमानः अस्ति। संयुक्तराष्ट्रसङ्घस्य नूतन-प्रतिवेदनस्य अनुसारं, पञ्चसु एकः सम्पूर्ण-विलुप्ततायाः आशङ्कां सम्मुखीकरोति। संयुक्तराष्ट्रसङ्घः स्वस्य कन्वेन्शन् आन् मैग्रेटरी स्पीसीस् (सि. एम्. एस्.) इत्यस्मिन् 1,189 पशूनां प्रजातिं अङ्गीकरोति, यस्य उद्देश्यं तान् रक्षात्मकान् उपायान् प्रदातुं भवति।
#WORLD #Sanskrit #PK
Read more at Al Jazeera English