क्रिप्टोक्यूरेंसी स्क्याम्स्-ए काल् टु आक्शन् फ़ार् द एफ्. ए. टि. एफ्

क्रिप्टोक्यूरेंसी स्क्याम्स्-ए काल् टु आक्शन् फ़ार् द एफ्. ए. टि. एफ्

PYMNTS.com

फ़ैनान्शियल्-आक्शन्-टास्क्-फ़ोर्स् (एफ़्. ए. टी. एफ़्.) इत्यस्य नूतनं प्रतिवेदनं दर्शयति यत् विश्वस्य 30 प्रतिशतात् न्यूनं यावत् क्रिप्टोकर्न्सी-विनियमनक्षेत्रेषु "काल्-टु-आक्शन्" इत्यस्य आवश्यकता वर्तते इति, प्रतिवेदनम् अनुशंसति यत् अधिकारक्षेत्रेषु क्रिप्टोकर्न्सी-द्वारा उत्पन्नानां धनशोधनस्य तथा भयोत्पादक-वित्तपोषणस्य विभीषिकानां विषये प्रबलं ग्रहणम् आवश्यकम् इति। "वैश्विकशृङ्खलायाः प्रत्येकः भागः दृढः भवितुम् अर्हति। अयं न क्षुल्लकः विषयः अस्ति "इति टी. राजकुमारः अवदत्।

#WORLD #Sanskrit #UA
Read more at PYMNTS.com