काल् आफ़् द वाइल्डः द एङ्ग्लर्-दक्षिण-आफ़्रिकन् रिजर्व् डी. एल्. सि

काल् आफ़् द वाइल्डः द एङ्ग्लर्-दक्षिण-आफ़्रिकन् रिजर्व् डी. एल्. सि

htxt.africa

काल् आफ् द वैल्ड्-द एङ्ग्लर् इत्येषा मत्स्यक्रीडायाः कृते दक्षिण-आफ़्रिकादेशस्य आरक्षित-डी. एल्. सी. इतीदं प्राकाशयत्। अस्मिन् नूतनः मानचित्रः, अद्वितीय-रुचि-बिन्दुः, स्थानीय-स्वादयुक्ताः विशिष्ट-क्रियाः च सन्ति। अस्मिन् क्रास्-प्लाट्फ़ार्म्-फिशिङ्ग्-क्रीडायां भवान् 13 नूतनानि मत्स्यजातयः अपि अन्वेष्टुं, ग्रहीतुं च शक्नोति, यत्र सम्पूर्णः नूतनः फिशिङ्ग्-हब्-विभागः अपि अन्तर्भवति।

#WORLD #Sanskrit #ZA
Read more at htxt.africa