स्टाक्होम्-अन्ताराष्ट्रिय-शान्ति-अनुसन्धान-संस्थानस्य (सि. ऐ. पि. आर्. ऐ.) नूतन-अध्ययनस्य अनुसारं, यूरोप्-देशाः <ऐ. डि. 2> तथा <ऐ. डि. 1> इत्येतयोः मध्ये शस्त्राणां आयातं प्रायः द्विगुणीकृतवन्तः, अस्य वृद्धेः अधिकांशः युक्रेन्-देशं प्रति शस्त्राणां स्थानान्तरणस्य कारणात् अभवत्, यत् अद्यापि रशियन्-आक्रमणस्य विरुद्धं युद्धं कुर्वन् अस्ति। यूरोप्-देशद्वयम्-फ़्रान्स्, इटली-देशौ अपि तस्मिन् एव काले स्वस्य निर्यातं महत्त्वपूर्णरूपेण वर्धितवन्तः, येन यूरोप्, एशिया, मध्यपूर्वदेशेषु इच्छुक-क्रेतारः प्राप्ताः।
#WORLD #Sanskrit #CN
Read more at Euronews