IPL 2024: विराट कोहली भारतम् प्रत्यागतवान

IPL 2024: विराट कोहली भारतम् प्रत्यागतवान

India TV News

विराट्कोह्ली 2024 तमवर्षस्य ऐ. पि. एल्.-क्रीडायाः प्राक् भारतं प्रत्यागतवान्। दिल्ली-नगरे रविवासरे, मार्च् 17 दिनाङ्के, महिला-प्रीमियर्-लीग् इत्यस्य अन्तिम-स्पर्धायां दिल्ली-राजधान्यः तथा रायल्-चालॆञ्जर्स्-बेङ्गलूरु इत्येतौ परस्परस्पर्धां कुर्वन्ति। पुरुषैः ट्रोफी न प्राप्ता इति कारणात् द्वयोः दलयोः दृष्टिः प्रथम-उपाधिं प्रति भविष्यति।

#TOP NEWS #Sanskrit #JP
Read more at India TV News