12 न्यूस् + निःशुल्कं पश्यतु

12 न्यूस् + निःशुल्कं पश्यतु

12news.com KPNX

शनिवासरे रात्रौ 51 तमस्य तथा ग्लेनडेल्-मार्गयोः प्रतिच्छेदनस्य कारणात् चतुर्णां दिशासु महती दुर्घटना अभवत्। दुर्घटनायाः विषये किमपि विवरणं न प्रकाशितम्, परन्तु न्यूनातिन्यूनं त्रीणि कार्-यानानि संलग्नानि आसन्। 12न्यूस् इत्येषा ग्लेनडेल्-आरक्षकान् अगृह्णात् अपि च अधिकसूचनाः ज्ञातुम् अग्न्युत्पादं च अकरोत्।

#TOP NEWS #Sanskrit #MA
Read more at 12news.com KPNX