12 न्यूस्-नवीनतमं लोकल् ब्रेकिङ्ग् न्यूस् कथं प्राप्नोमि

12 न्यूस्-नवीनतमं लोकल् ब्रेकिङ्ग् न्यूस् कथं प्राप्नोमि

12news.com KPNX

40 वर्षीयः जेम्स् डब्ल्यू. क्लार्क् इत्येषः मङ्गलवासरे 2023 तमे वर्षे आगस्ट्-मासे अन्तरराज्यीयसंवादस्य प्रत्याघातस्य एकस्य गणनायाः कारणात् दण्डितः अभवत्। 2021 फेब्रुवरी-मासे होब्स्-प्रति कृतानां आन्लैन्-धमकाणां अनन्तरं, एफ़. बी. ऐ. इत्यनेन 2022 तमे वर्षे क्लार्क्-वर्यः गृहीतः। यू. एस्. अटर्नी-जनरल् मेरिक् गार्लेण्ड् इत्ययम् अवदत् यत् ये जनाः निर्वाचन-अधिकारिणां कार्यकर्तृणां च आक्रमणं कुर्वन्ति ते आक्रामकरूपेण अभियोजिताः भविष्यन्ति इति।

#TOP NEWS #Sanskrit #CH
Read more at 12news.com KPNX