11 वर्षीयः इसाबेल् पिट्टरा सुरक्षितः प्राप्तः

11 वर्षीयः इसाबेल् पिट्टरा सुरक्षितः प्राप्तः

WRIC ABC 8News

11 वर्षीया इसाबेल् पिटेरा मङ्गलवासरे प्रातःकाले क्लेर्ण्डन्-पार्क् इत्यस्य समीपे वनक्षेत्रे प्राप्ता। मङ्गलवासरे प्रातःकाले आयोजिते मीडिया-ब्रीफिङ्ग्-मध्ये एव इसाबेल् इत्येषा प्राप्ता इति वार्ता आरक्षकैः प्राप्ता। क्षेत्रस्य प्रतिवेशिनः 8न्यूस् इत्यस्मै अवदत् यत् इसाबेल् सुरक्षिततया प्राप्ता इति श्रुत्वा ते प्रसन्नाः अभवन् इति।

#TOP NEWS #Sanskrit #GR
Read more at WRIC ABC 8News