सिधु मूसेवाला इत्यस्य पिता पञ्जाब्-सर्वकारस्य उत्पीडनस्य आरोपं करोति

सिधु मूसेवाला इत्यस्य पिता पञ्जाब्-सर्वकारस्य उत्पीडनस्य आरोपं करोति

Hindustan Times

बल्कौर् सिङ्घ्, तस्य पत्नी चरण् कौर् च रविवासरे बालकस्य स्वागतम् अकुर्वन्। दिवङ्गतः पञ्जाबी-गायकः पञ्जाब्-देशे & #x27; मानसा-मण्डले मारितः। राज्ये विपक्षनेतारः सिधु मूसेवाला इत्यस्य आरोपाणां विषये पञ्जाब्-सर्वकारस्य निन्दाम् अकुर्वन्।

#TOP NEWS #Sanskrit #AU
Read more at Hindustan Times