शिकागो बियर्स् ट्रेड् क्यू. बी. जस्टिन् फील्ड्स् प्रति पिट्स्बर्ग् स्टीलर्स

शिकागो बियर्स् ट्रेड् क्यू. बी. जस्टिन् फील्ड्स् प्रति पिट्स्बर्ग् स्टीलर्स

WLS-TV

बियर्स् इत्येते पिट्स्बर्ग् स्टीलर्स् इत्यस्मै क्यू. बी. जस्टिन् फील्ड्स् इत्यस्य क्रयविक्रयं कृतवन्तः, एकः स्रोतः ई. एस्. पि. एन्. इत्यस्मै कथयति। आरम्भिककार्यार्थं फील्ड्स् इत्येषः रस्सेल् विल्सन् इत्यनेन सह स्पर्धां न करिष्यति इति अपेक्ष्यते। 2023 मार्च्-मासे बेर्स् इत्येते नं. 1, चतुर्णां ड्राफ्ट्-पिक्-इत्येतेषां विनिमयरूपेण कैरोलिना-नगरं प्रति चिनोतु।

#TOP NEWS #Sanskrit #SN
Read more at WLS-TV