व्लादिमिर् पुटिन् इत्येषः रविवासरे रशियादेशस्य राष्ट्रपतिरूपेण पुनः षड्वर्षावधिकालं प्राविशत्। 71 वर्षीयः 200 वर्षेभ्यः अपि अधिककालात् रशियादेशस्य दीर्घतमः नेता अस्ति।
#TOP NEWS #Sanskrit #LT
Read more at The Times of India