वयं सप्ताहान्तस्य अन्ते कानिचन कोलाहलाः पुनरागमनं द्रष्टुं शक्नुमः, ततः अग्रिम-सप्ताहस्य आरम्भे शुष्क-वायुगुणस्य निरीक्षणं कुर्युः। शनिवासरे प्रातःकाले आकाशः सूर्यप्रकाशयुक्तः भवति, दिवसस्य अधिकांशं भागं वयं सूर्यप्रकाशयुक्तं आकाशं पश्यामः। एतत् सञ्चयार्थं अधिकं न उत्पादयेत्, परन्तु यदि भवान् पूर्वमेव वाहनं चालयति तर्हि दृश्यतां न्यूनीकर्तुं शक्नोति।
#TOP NEWS #Sanskrit #SK
Read more at WREX.com