रक्षा-आधुनिकीकरण-काकस

रक्षा-आधुनिकीकरण-काकस

Air & Space Forces Magazine

काङ्ग्रेस्-पक्षः अस्य वित्तीयवर्षस्य कृते पेन्टागन्-संस्थायै $825 बिलियन् दातुं सन्धिं प्राकाशयत् यत् गर्भपातस्य तथा LGBTQ + सेवा-सदस्यानां विषये विवादास्पदं नीतिनिर्धारकं निवारयति। यदि पारितः, तर्हि विधिः सुनिश्चितं करोति यत् सैनिकानां वेतनं निर्बाधं भवेत् तथा च यदि काङ्ग्रेस्-पक्षः अस्मिन् वर्षे नियमित-व्यय-विधेयकं न अनुमोदयति तर्हि सैन्य-अधिकारिणां वित्तपोषण-कर्मचारिणां विनाशकारि-प्रभावान् निवारयेत् इति पूर्वसूचना दत्ता। डिफॆन्स्-स्कूप् इत्यस्य अध्यक्षः जो बैडन् इत्येषः मैकेल् सुल्मेयर् इत्येनं सैबर्-नीत्याः उद्घाटन-सहायक-रक्षासचिवरूपेण कार्यं कर्तुं नामाङ्कयिष्यति।

#TOP NEWS #Sanskrit #GR
Read more at Air & Space Forces Magazine