यु. एन्. एम्. साफ्ट्बाल्-दलः मङ्गलवासरे गृहे यु. टि. ई. पि.-दलम् 6-1 अङ्कैः पराजित्य पुनः विजय-स्तम्भं प्राप्नोत्। एतत् विजयं यु. एन्. एम्. इत्यस्य कृते अस्मिन् सत्रे प्रथमम् अस्ति, यः इदानीं स्वगृहे क्रीडन् 1-1 इति सममूल्ये अस्ति। लोबो-जनाः गृहे एव तिष्ठन्ति, यू. एन्. एल्. वी. इत्यनेन सह 3-क्रीडा-समूहस्य आतिथ्यं कुर्वन्ति।
#TOP NEWS #Sanskrit #BD
Read more at KRQE News 13