भारतीयाः यत्र गन्तुम् इच्छन्ति तानि प्रमुखानि पर्यटनस्थलानि सन्ति

भारतीयाः यत्र गन्तुम् इच्छन्ति तानि प्रमुखानि पर्यटनस्थलानि सन्ति

Times Now

प्रवासविषये भारतस्य अनुरागः स्पष्टः अस्ति। गोवा, दिल्ली, मुम्बै, बेङ्गलूरु, श्रीनगर, पुणे, पटना, कोलकाता, लेह्, चेन्नै, अहमदाबाद्, हैदराबाद्, गुजरात्, डेहराडून्। आहत्य अन्वेषणानि 35.09 लक्षाणि आसन्।

#TOP NEWS #Sanskrit #JP
Read more at Times Now