बेङ्गळूरु-जलसङ्कट

बेङ्गळूरु-जलसङ्कट

The Financial Express

बेङ्गळूरु-नगरस्य निवासिनः अनावृष्टिसङ्कटे पेयजलस्य अभावेन निरन्तरं संघर्षं कुर्वन्तः सन्ति। नगरस्य निवासिनां मध्ये पेयजलस्य दुर्दशाम् अन्ववर्तते।

#TOP NEWS #Sanskrit #MY
Read more at The Financial Express