बालपालकाणां बृहत्तमः हानिः बालपालकाणां बृहत्तमः हानिः

बालपालकाणां बृहत्तमः हानिः बालपालकाणां बृहत्तमः हानिः

The Irish Times

कोरी निक्लोस्/गेट्टी मद्यस्य सेवनम्, मद्यपानं च एताः असामाजिक-व्यवहाराः सन्ति ये डार्ट्, कम्यूटर् तथा इन्टर्सिटी-सेवायां ऐरिश्-रेल्-ग्राहकैः अधिकतया आक्षेपिताः सन्ति। ते मादकद्रव्याणां ग्रहणं, धुम्रपानं/वापिङ्ग् तथा च अपमानजनकं, जातिवादं, भयप्रदं वा भीतिप्रदं वा आचरणं निकटतया अनुसरन्ति इति लिखितसन्देशस्य माध्यमेन लिखितानां परिवादानां अनुसारम्। उच्चैः ध्वनिभिः सङ्गीतस्य, पोड्कास्ट्-इत्यस्य, वीडियोगणस्य वा वादनम् अपि यात्रिकाणां कृते महत्त्वपूर्णं चिन्ताजनकम् अस्ति।

#TOP NEWS #Sanskrit #NA
Read more at The Irish Times