पीनटः कुत्रस्य जीवनं रक्षयति

पीनटः कुत्रस्य जीवनं रक्षयति

KRQE News 13

एन्ड्रू बुडेक्-श्मुयिसर् इत्ययं पशु-कल्याण-विभागात् 9 मार्च् 2024 दिनाङ्के एकं कुक्कुरं दत्तवान्। शहतूतः गत-नवेम्बर्-मासात् आश्रयस्थाने आसीत्, केवलं 24 घण्टाः यावत् स्वस्य नूतने गृहे एव आसीत्, ततः पूर्वं सः कार्यम् आरभत। एन्ड्रू पतित्वा तस्य शिरः आक्रान्तवान्। सः चालयितुं न शक्तवान्, तथा च दुर्भरं कर्तुं, सः सम्यक् मार्गे एव पतितः, तस्य विण्ड्पैप् पिञ्च्-बन्धितः आसीत्।

#TOP NEWS #Sanskrit #NO
Read more at KRQE News 13