न्यू जर्सी-नगरे गृहहिंसायाः आह्वानस्य प्रतिक्रियारूपेण आरक्षकाधिकारिणः गोलिकाप्रहारः अभवत्

न्यू जर्सी-नगरे गृहहिंसायाः आह्वानस्य प्रतिक्रियारूपेण आरक्षकाधिकारिणः गोलिकाप्रहारः अभवत्

WPVI-TV

ह्यामिल्टन् टौन्शिप्, एन्. जे. इत्यत्र आरक्षक-अधिकारिणः गृहहिंसायाः आह्वानस्य प्रतिक्रियारूपेण गोलिकाप्रहारः कृतः। मर्सेर्-कौण्टी-नगरस्य आर्चार्ड्-एवन्यू इत्यत्र प्रायः रात्रिः 10 वादने एतत् जातम्। अधिकारिणः अवस्थायाः विषये तत्क्षणात् किमपि न ज्ञायते स्म।

#TOP NEWS #Sanskrit #DE
Read more at WPVI-TV