द फिलाडेल्फिया फ़्लैयर्स् इत्यनेन स्यान् जोस् शर्क्स् इत्येतं 3-2 अङ्कैः पराजितम्

द फिलाडेल्फिया फ़्लैयर्स् इत्यनेन स्यान् जोस् शर्क्स् इत्येतं 3-2 अङ्कैः पराजितम्

ABC News

फ़िलीस् इत्येषः स्यान् जोस् शार्क्स् इत्येनं 3-2 अङ्कैः ओवेन् टिप्पेट् इत्यस्य गो-फ़ार्ड् गोल् इत्यनेन पराजयत। फ़्लैयर्स् कृते जोयल् फ़ाराबी तथा ट्रेविस् कोनेनी इत्येताभ्यां प्रत्येकस्य द्वौ सहायकौ प्राप्तौ। फिलिस् इत्ययं न्यूयार्क्-द्वीपवासिनां अपेक्षया चतुर्णां अङ्कान् अग्रे गत्वा मेट्रोपालिटन्-विभागे तृतीयस्थानं प्राप्नोत्।

#TOP NEWS #Sanskrit #CU
Read more at ABC News